ऋग्वेद - मण्डल 8/ सूक्त 32/ मन्त्र 3
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्र:
छन्दः - विराड्गायत्री
स्वरः - षड्जः
न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र । कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥
स्वर सहित पद पाठनि । अर्बु॑दस्य । वि॒ष्टप॑म् । व॒र्ष्माण॑म् । बृ॒ह॒तः । ति॒र॒ । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥
स्वर रहित मन्त्र
न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर । कृषे तदिन्द्र पौंस्यम् ॥
स्वर रहित पद पाठनि । अर्बुदस्य । विष्टपम् । वर्ष्माणम् । बृहतः । तिर । कृषे । तत् । इन्द्र । पौंस्यम् ॥ ८.३२.३
ऋग्वेद - मण्डल » 8; सूक्त » 32; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 1; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 1; मन्त्र » 3
विषय - विद्युत्वत् सेनापति वा राजा के कर्त्तव्य।
भावार्थ -
जिस प्रकार बिजुली ( अर्बुदस्य बृहतः वि-स्तपं वर्ष्माणं कृषे नि तिरति ) बड़े भारी मेघ के तापरहित वृष्टिकारक रूप को छिन्न भिन्न करके कृषि के लिये दे देता है, उसी प्रकार हे ( इन्द्र ) ऐश्वर्यवन् शत्रुहन्तः ! तू भी ( अर्बुदस्य) प्रजा को दुःख देने वाले वा मेघवत् वा सहस्रों की संख्या में ( बृहतः ) बड़े भारी शत्रु सैन्य के ( विस्तपं ) विशेष तापकारी, ( वर्ष्माणं ) अस्त्रवर्षी प्रबल भाग को ( नि तिर ) विनाश कर, और हे ( इन्द्र ) ऐश्वर्यवन् ! शत्रुहन्तः ! तू ( तत् पौस्यं ) ऐसा ही बल पराक्रम ( कृषे ) किया कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - काण्वो मेधातिथि: ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ७, १३, १५, २७, २८ निचृद् गायत्री। २, ४, ६, ८—१२, १४, १६, १७, २१, २२, २४—२६ गायत्री। ३, ५, १९, २०, २३, २९ विराड् गायत्री। १८, ३० भुरिग् गायत्री॥
इस भाष्य को एडिट करें