ऋग्वेद - मण्डल 8/ सूक्त 34/ मन्त्र 1
ऋषिः - नीपातिथिः काण्वः
देवता - इन्द्र:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
स्वर सहित पद पाठआ । इ॒न्द्र॒ । या॒हि॒ । हरि॑ऽभिः । उप॑ । कण्व॑स्य । सु॒ऽस्तु॒तिम् । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
स्वर रहित मन्त्र
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
स्वर रहित पद पाठआ । इन्द्र । याहि । हरिऽभिः । उप । कण्वस्य । सुऽस्तुतिम् । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥ ८.३४.१
ऋग्वेद - मण्डल » 8; सूक्त » 34; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 11; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 11; मन्त्र » 1
विषय - ज्ञानवान्, ज्ञानेच्छुक पुरुषों को उपदेश।
भावार्थ -
हे (दिवा-वसो) दिन को आकाश में रहने वाले सूर्य के (दिवावसो) ज्ञान प्रकाश से अपने अधीन शिष्यों को बसाकर उनको ज्ञानमय वस्त्र से आच्छादित करने हारे विद्वन् ! तू ( अमुष्य ) उस (शासतः) सबका शासन करने वाले ( दिवः ) सूर्य के समान तेजस्वी प्रभु के (दिवं) ज्ञान प्रकाश को ( यय ) प्राप्त कर। हे ( इन्द्र ) ऐश्वर्यवन् ! तू (हरिभिः) विद्वानों द्वारा या हरणशील प्राणों, इन्द्रियादि अंगों सहित ( कण्वस्य सुस्तुतिम् उप आ याहि ) विद्योपदेष्टा के उत्तम उपदेश वाणी को प्राप्त कर, उसको समीप जाकर शिष्यवत् ग्रहण कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नीपातिथि: काण्वः। १६—१८ सहस्रं वसुरोचिषोऽङ्गिरस ऋषयः॥ इन्द्रो देवता॥ छन्दः—१, ३, ८, १०, १२, १३, १५ निचृदनुष्टुप्। २, ४, ६, ७, १ अनुष्टुप्। ५, ११, १४ विराडनुष्टुप्। १६, १८ निचृद्गायत्री । १७ विराङ् गायत्री॥ अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें