ऋग्वेद - मण्डल 8/ सूक्त 34/ मन्त्र 18
ऋषिः - नीपातिथिः काण्वः
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ । तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ॥
स्वर सहित पद पाठपारा॑वतस्य । रा॒तिषु॑ । द्र॒वत्ऽच॑क्रेषु । आ॒शुषु॑ । तिष्ठ॑म् । वन॑स्य । मध्ये॑ । आ ॥
स्वर रहित मन्त्र
पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु । तिष्ठं वनस्य मध्य आ ॥
स्वर रहित पद पाठपारावतस्य । रातिषु । द्रवत्ऽचक्रेषु । आशुषु । तिष्ठम् । वनस्य । मध्ये । आ ॥ ८.३४.१८
ऋग्वेद - मण्डल » 8; सूक्त » 34; मन्त्र » 18
अष्टक » 6; अध्याय » 3; वर्ग » 13; मन्त्र » 8
अष्टक » 6; अध्याय » 3; वर्ग » 13; मन्त्र » 8
विषय - राजा के प्रति प्रजा की याचना।
भावार्थ -
परम स्थान पर विराजमान, परम पालक प्रभु के (रातिषु) दिये ऐश्वर्यों के बीच में और (द्रवत्-चक्रेषु) अति शीघ्रता से चलने वाले, चक्रों से युक्त, (आशुषु) शीघ्रगामी अश्वों, सैन्यों के बीच में सुरक्षित रहकर (वनस्य मध्ये) जल के बीच कमलवत्, तेजों के बीच सूर्यवत् और ऐश्वर्यों के बीच मैं (आ तिष्ठम्) विराजूं। इति त्रयोदशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नीपातिथि: काण्वः। १६—१८ सहस्रं वसुरोचिषोऽङ्गिरस ऋषयः॥ इन्द्रो देवता॥ छन्दः—१, ३, ८, १०, १२, १३, १५ निचृदनुष्टुप्। २, ४, ६, ७, १ अनुष्टुप्। ५, ११, १४ विराडनुष्टुप्। १६, १८ निचृद्गायत्री । १७ विराङ् गायत्री॥ अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें