Loading...
ऋग्वेद मण्डल - 8 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 40/ मन्त्र 3
    ऋषिः - नाभाकः काण्वः देवता - इन्द्राग्नी छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः । ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥

    स्वर सहित पद पाठ

    ता । हि । मध्य॑म् । भरा॑णाम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒धि॒ऽक्षि॒तः । ता । ऊँ॒ इति॑ । क॒वि॒ऽत्व॒ना । क॒वी इति॑ । पृ॒च्छ्यमा॑ना । स॒खी॒ऽय॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । नरा॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


    स्वर रहित मन्त्र

    ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः । ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥

    स्वर रहित पद पाठ

    ता । हि । मध्यम् । भराणाम् । इन्द्राग्नी इति । अधिऽक्षितः । ता । ऊँ इति । कविऽत्वना । कवी इति । पृच्छ्यमाना । सखीऽयते । सम् । धीतम् । अश्नुतम् । नरा । नभन्ताम् । अन्यके । समे ॥ ८.४०.३

    ऋग्वेद - मण्डल » 8; सूक्त » 40; मन्त्र » 3
    अष्टक » 6; अध्याय » 3; वर्ग » 24; मन्त्र » 3

    भावार्थ -
    ( ता हि इन्द्राग्नी ) वे दोनों इन्द्र और अग्नि, वायु और अग्निवत् बलवान् और तेजस्वी विद्वान् जन भरण पोषण योग्य जनों के बीच ( अधि-क्षितः ) अध्यक्ष होकर रहते हैं। ( ता उ ) वे दोनों (कवी) विद्वान्, क्रान्तदर्शी (पृच्छ्यमाना) अन्यों से आज्ञा ग्रहणार्थ एवं सन्देह निवारणार्थ प्रश्न किये जाते हुए ( कवित्वना ) अपनी विद्वत्ता के कारण, ( नरा ) आप दोनों नायक ( सखीयते ) मित्रवदा-चरण करने वाले पुरुष के लिये (धीतं) किये कर्म को ( समश्नुतम् ) अच्छी प्रकार प्राप्त होवो।

    ऋषि | देवता | छन्द | स्वर - नाभाक: काण्व ऋषिः॥ इन्दाग्नी देवते॥ छन्दः—१, ११ भुरिक् त्रिष्टुप्। ३, ४ स्वराट् त्रिष्टुप्। १२ निचत् त्रिष्टुप्। २ स्वराट् शक्वरी। ५, ७, जगती। ६ भुरिग्जगती। ८, १० निचृज्जगती। द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top