ऋग्वेद - मण्डल 8/ सूक्त 40/ मन्त्र 3
ऋषिः - नाभाकः काण्वः
देवता - इन्द्राग्नी
छन्दः - स्वराट्त्रिष्टुप्
स्वरः - धैवतः
ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः । ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठता । हि । मध्य॑म् । भरा॑णाम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒धि॒ऽक्षि॒तः । ता । ऊँ॒ इति॑ । क॒वि॒ऽत्व॒ना । क॒वी इति॑ । पृ॒च्छ्यमा॑ना । स॒खी॒ऽय॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । नरा॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः । ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥
स्वर रहित पद पाठता । हि । मध्यम् । भराणाम् । इन्द्राग्नी इति । अधिऽक्षितः । ता । ऊँ इति । कविऽत्वना । कवी इति । पृच्छ्यमाना । सखीऽयते । सम् । धीतम् । अश्नुतम् । नरा । नभन्ताम् । अन्यके । समे ॥ ८.४०.३
ऋग्वेद - मण्डल » 8; सूक्त » 40; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 24; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 24; मन्त्र » 3
विषय - इन्द्र और अग्नि दो अध्यक्षों का वर्णन।
भावार्थ -
( ता हि इन्द्राग्नी ) वे दोनों इन्द्र और अग्नि, वायु और अग्निवत् बलवान् और तेजस्वी विद्वान् जन भरण पोषण योग्य जनों के बीच ( अधि-क्षितः ) अध्यक्ष होकर रहते हैं। ( ता उ ) वे दोनों (कवी) विद्वान्, क्रान्तदर्शी (पृच्छ्यमाना) अन्यों से आज्ञा ग्रहणार्थ एवं सन्देह निवारणार्थ प्रश्न किये जाते हुए ( कवित्वना ) अपनी विद्वत्ता के कारण, ( नरा ) आप दोनों नायक ( सखीयते ) मित्रवदा-चरण करने वाले पुरुष के लिये (धीतं) किये कर्म को ( समश्नुतम् ) अच्छी प्रकार प्राप्त होवो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नाभाक: काण्व ऋषिः॥ इन्दाग्नी देवते॥ छन्दः—१, ११ भुरिक् त्रिष्टुप्। ३, ४ स्वराट् त्रिष्टुप्। १२ निचत् त्रिष्टुप्। २ स्वराट् शक्वरी। ५, ७, जगती। ६ भुरिग्जगती। ८, १० निचृज्जगती। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें