Loading...
ऋग्वेद मण्डल - 8 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 1
    ऋषिः - नाभाकः काण्वः देवता - वरुणः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः । आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥

    स्वर सहित पद पाठ

    अस्त॑भ्नात् । द्याम् । असु॑रः । वि॒श्वऽवे॑दाः । अमि॑मीत । व॒रि॒माण॑म् । पृ॒थि॒व्याः । आ । अ॒सी॒द॒त् । विश्वा॑ । भुव॑नानि । स॒म्ऽराट् । विश्वा॑ । इत् । तानि॑ । वरु॑णस्य । व्र॒तानि॑ ॥


    स्वर रहित मन्त्र

    अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः । आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥

    स्वर रहित पद पाठ

    अस्तभ्नात् । द्याम् । असुरः । विश्वऽवेदाः । अमिमीत । वरिमाणम् । पृथिव्याः । आ । असीदत् । विश्वा । भुवनानि । सम्ऽराट् । विश्वा । इत् । तानि । वरुणस्य । व्रतानि ॥ ८.४२.१

    ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 1

    भावार्थ -
    ( असुरः ) बलवान् ( विश्व-वेदाः ) समस्त ज्ञानों का भण्डार परमेश्वर ( द्याम् अस्तभ्नात् ) आकाशस्थ तेजोमय पिण्डों को थामे रहता है, वह ही ( पृथिव्याः परिमाणं ) पृथिवी के बड़े भारी परिमाणको (अमिमीत) मापता है, ( सम्राड् विश्वा भुवना ) सबका प्रकाशक परमेश्वर समस्त लोकों पर ( आसीदत् ) अध्यक्ष शासकवत् विराजता है। ( विश्वा इत् व्रतानि ) ये समस्त कार्य और नियम व्यवस्थाएं ( वरुणस्य इत् ) उस सर्वश्रेष्ठ स्वामी, सबसे वरण करने योग्य प्रभु परमेश्वर की ही हैं।

    ऋषि | देवता | छन्द | स्वर - नाभाक: काण्वोऽर्चनाना वा। अथवा १ – ३ नाभाकः काण्वः। ४–६ नाभाकः काण्वोऽर्चनाना वा ऋषयः॥ १—३ वरुणः। ४—६ अश्विनौ देवते। छन्दः—१—३ त्रिष्टुप्। ४—६ अनुष्टुप्॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top