Loading...
ऋग्वेद मण्डल - 8 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 2
    ऋषिः - नाभाकः काण्वः देवता - वरुणः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् । स न॒: शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥

    स्वर सहित पद पाठ

    ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् । सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । प॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥


    स्वर रहित मन्त्र

    एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् । स न: शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥

    स्वर रहित पद पाठ

    एव । वन्दस्व । वरुणम् । बृहन्तम् । नमस्य । धीरम् । अमृतस्य । गोपाम् । सः । नः । शर्म । त्रिऽवरूथम् । वि । यंसत् । पतम् । नः । द्यावापृथिवी इति । उपऽस्थे ॥ ८.४२.२

    ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 2
    अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 2

    भावार्थ -
    हे मनुष्य ! तू ( वरुणं एव ) उस सर्वश्रेष्ठ, सर्वदुःखों के वारण करने वाले, सबसे वारण करने योग्य (बृहन्तं) महान् प्रभु की ( वन्दस्व ) स्तुति, वन्दना, प्रार्थना किया कर। और उसी ( धीरम् ) बुद्धि ज्ञान के दाता, कर्म के फलों के देने वाले, ( अमृतस्य गोपाम् ) अमृतमय मोक्ष के रक्षक को ( नमस्य ) नमस्कार किया कर। ( सः ) वह ( नः ) हमें ( त्रि-वरूथं शर्म ) तीनों प्रकार के कष्टों से बचाने वाले गृहवत् देह का ( वि यंसत् ) विविध प्रकार से प्रदान करता है। (उपस्थे) समीप विद्यमान ( द्यावा-पृथिवी ) सूर्य भूमि माता पिता भी ( नः पातम् ) हमारी रक्षा करें।

    ऋषि | देवता | छन्द | स्वर - नाभाक: काण्वोऽर्चनाना वा। अथवा १ – ३ नाभाकः काण्वः। ४–६ नाभाकः काण्वोऽर्चनाना वा ऋषयः॥ १—३ वरुणः। ४—६ अश्विनौ देवते। छन्दः—१—३ त्रिष्टुप्। ४—६ अनुष्टुप्॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top