ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 5
ऋषिः - नाभाकः काण्वः अर्चानाना वा
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठयथा॑ । वा॒म् । अत्रिः॑ । अ॒श्वि॒ना॒ । गीः॒ऽभिः । विप्रः॑ । अजो॑हवीत् । नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् । नासत्या सोमपीतये नभन्तामन्यके समे ॥
स्वर रहित पद पाठयथा । वाम् । अत्रिः । अश्विना । गीःऽभिः । विप्रः । अजोहवीत् । नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥ ८.४२.५
ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 5
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 5
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 5
विषय - स्त्री पुरुषों को उपदेश।
भावार्थ -
हे ( नासत्या ) प्रमुख पद पर स्थित एवं सदा सत्याचरणशील जनो ! ( यथा ) जिस प्रकार ( अत्रिः विप्रः ) तीनों प्रकार के दुःखों से रहित विद्वान् पुरुष ( गीर्भिः ) उत्तम वेदवाणियों द्वारा ( वाम् ) आप दोनों को (सोम-पीतये) ओषधिरस के पान करने और वीर्य रक्षा करने का ( अजोहवीत् ) उपदेश करता है उस प्रकार से ( अन्यके समे ) समस्त अन्य दुःखदायी रोग और पापादि के संकल्प ( नभन्ताम् ) नष्ट हो जाते और फिर पैदा नहीं होते।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नाभाक: काण्वोऽर्चनाना वा। अथवा १ – ३ नाभाकः काण्वः। ४–६ नाभाकः काण्वोऽर्चनाना वा ऋषयः॥ १—३ वरुणः। ४—६ अश्विनौ देवते। छन्दः—१—३ त्रिष्टुप्। ४—६ अनुष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें