ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 4
ऋषिः - नाभाकः काण्वः अर्चानाना वा
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठआ । वा॒म् । ग्रावा॑णः । अ॒श्वि॒ना॒ । धी॒भिः । विप्राः॑ । अ॒चु॒च्य॒वुः॒ । नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः । नासत्या सोमपीतये नभन्तामन्यके समे ॥
स्वर रहित पद पाठआ । वाम् । ग्रावाणः । अश्विना । धीभिः । विप्राः । अचुच्यवुः । नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥ ८.४२.४
ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 4
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 4
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 4
विषय - स्त्री पुरुषों को उपदेश।
भावार्थ -
हे ( नासत्या ) सदा सत्य का आचरण करने और सदा सत्य ज्ञान का ही उपदेश देने वाले ( अश्विना ) जितेन्द्रिय स्त्री पुरुषो ! ( वां ) आप दोनों ( ग्रावाणः ) उत्तम उपदेष्टा, ( विप्राः ) विद्वान् पुरुष ( सोमपीतये ) उत्तम ज्ञानरस का पान करने के लिये ( धीभिः ) बुद्धियों और सत्कर्मों सहित ( अचुच्यवुः ) प्राप्त होवें। ( अन्यके समे नभन्ताम् ) आप सब दुर्बुद्धि जन नष्ट होवें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नाभाक: काण्वोऽर्चनाना वा। अथवा १ – ३ नाभाकः काण्वः। ४–६ नाभाकः काण्वोऽर्चनाना वा ऋषयः॥ १—३ वरुणः। ४—६ अश्विनौ देवते। छन्दः—१—३ त्रिष्टुप्। ४—६ अनुष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें