ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 6
ऋषिः - नाभाकः काण्वः अर्चानाना वा
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः । नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
एवा वामह्व ऊतये यथाहुवन्त मेधिराः । नासत्या सोमपीतये नभन्तामन्यके समे ॥
स्वर रहित पद पाठएव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः । नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥ ८.४२.६
ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 6
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 6
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 6
विषय - स्त्री पुरुषों को उपदेश।
भावार्थ -
व्याख्या देखो ८। ३८। ९॥ इत्यष्टाविंशो वर्गः॥ इति पञ्चमोऽनुवाकः॥ इत्यष्टाविंशो वर्गः।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नाभाक: काण्वोऽर्चनाना वा। अथवा १ – ३ नाभाकः काण्वः। ४–६ नाभाकः काण्वोऽर्चनाना वा ऋषयः॥ १—३ वरुणः। ४—६ अश्विनौ देवते। छन्दः—१—३ त्रिष्टुप्। ४—६ अनुष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें