Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 43/ मन्त्र 1
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः । गिर॒: स्तोमा॑स ईरते ॥

    स्वर सहित पद पाठ

    इ॒मे । विप्र॑स्य । वे॒धसः॑ । अ॒ग्नेः । अस्तृ॑तऽयज्वनः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ॥


    स्वर रहित मन्त्र

    इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः । गिर: स्तोमास ईरते ॥

    स्वर रहित पद पाठ

    इमे । विप्रस्य । वेधसः । अग्नेः । अस्तृतऽयज्वनः । गिरः । स्तोमासः । ईरते ॥ ८.४३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 43; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 29; मन्त्र » 1

    भावार्थ -
    ( इमे ) ये ( स्तोमासः ) स्तुतियुक्त वेद के मन्त्रों द्वारा स्तुति करने वाले विद्वान् जन ( विप्रस्य ) विद्वान्, मेधावी, ( वेधसः ),जगत् के कर्त्ता ( अस्तृत-यज्वनः ) दानशील, यज्ञ कर्त्ता के नाश न करने वाले ( अग्नेः ) ज्ञानमय प्रभु के विषय में ( गिरः ईरते ) वेदवाणियों का उच्चारण करते हैं।

    ऋषि | देवता | छन्द | स्वर - विरूप आङ्गिरस ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ९—१२, २२, २६, २८, २९, ३३ निचृद् गायत्री। १४ ककुम्मती गायत्री। ३० पादनिचृद् गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top