ऋग्वेद - मण्डल 8/ सूक्त 43/ मन्त्र 1
इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः । गिर॒: स्तोमा॑स ईरते ॥
स्वर सहित पद पाठइ॒मे । विप्र॑स्य । वे॒धसः॑ । अ॒ग्नेः । अस्तृ॑तऽयज्वनः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ॥
स्वर रहित मन्त्र
इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः । गिर: स्तोमास ईरते ॥
स्वर रहित पद पाठइमे । विप्रस्य । वेधसः । अग्नेः । अस्तृतऽयज्वनः । गिरः । स्तोमासः । ईरते ॥ ८.४३.१
ऋग्वेद - मण्डल » 8; सूक्त » 43; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 29; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 29; मन्त्र » 1
विषय - प्रभु की वेदवाणियों द्वारा स्तुति।
भावार्थ -
( इमे ) ये ( स्तोमासः ) स्तुतियुक्त वेद के मन्त्रों द्वारा स्तुति करने वाले विद्वान् जन ( विप्रस्य ) विद्वान्, मेधावी, ( वेधसः ),जगत् के कर्त्ता ( अस्तृत-यज्वनः ) दानशील, यज्ञ कर्त्ता के नाश न करने वाले ( अग्नेः ) ज्ञानमय प्रभु के विषय में ( गिरः ईरते ) वेदवाणियों का उच्चारण करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विरूप आङ्गिरस ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ९—१२, २२, २६, २८, २९, ३३ निचृद् गायत्री। १४ ककुम्मती गायत्री। ३० पादनिचृद् गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें