ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 6
ऋषिः - नाभाकः काण्वः अर्चानाना वा
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः । नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
एवा वामह्व ऊतये यथाहुवन्त मेधिराः । नासत्या सोमपीतये नभन्तामन्यके समे ॥
स्वर रहित पद पाठएव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः । नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥ ८.४२.६
ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 6
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 6
Acknowledgment
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 6
Acknowledgment
भाष्य भाग
इंग्लिश (1)
Meaning
Ashvins, lovers of eternal truth and the laws of existence, harbingers of peace, progress and happiness for mankind, just as sages and scholars dedicated to the yajnic advancement of corporate life call upon you for protection and promotion, so do I invoke you for peace and protection and invite you to share the soma celebration of hymn achievement. May all contraries, contradictions and adversities disappear, may peace, harmony and happiness prevail over the earth.
मराठी (1)
भावार्थ
राजाचा सत्कार सर्वांनी करावा. त्याला साह्य करावे. ॥६॥
संस्कृत (1)
विषयः
N/A
पदार्थः
हे नासत्यौ=अश्विनौ ! यथा । मेधिराः=मेधाविनः । वां=युवाम् अहुवन्त=आह्वयन्ति । एव=तथैवाहमपि । ऊतये=साहाय्यार्थं । वाम्=युवाम् । अह्वे=आह्वयामि सिद्धमन्यत् ॥६ ॥
हिन्दी (3)
विषय
N/A
पदार्थ
(नासत्या) हे असत्यरहित राज्यप्रबन्धकर्त्ताओं ! (यथा) जैसे (मेधिराः) विद्वान् मेधाविगण (वाम्) आपको (अहुवन्त) स्वकार्य्य के लिये बुलाते हैं, (एव) वैसे मैं भी (वाम्) आपको (ऊतये) साहाय्य के लिये (अह्वे) बुलाता हूँ ॥६ ॥
भावार्थ
राजा का सत्कार सब कोई करे ॥६ ॥
विषय
स्त्री पुरुषों को उपदेश।
भावार्थ
व्याख्या देखो ८। ३८। ९॥ इत्यष्टाविंशो वर्गः॥ इति पञ्चमोऽनुवाकः॥ इत्यष्टाविंशो वर्गः।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
नाभाक: काण्वोऽर्चनाना वा। अथवा १ – ३ नाभाकः काण्वः। ४–६ नाभाकः काण्वोऽर्चनाना वा ऋषयः॥ १—३ वरुणः। ४—६ अश्विनौ देवते। छन्दः—१—३ त्रिष्टुप्। ४—६ अनुष्टुप्॥ षडृचं सूक्तम्॥
विषय
मेधिराः
पदार्थ
[१] हे (नासत्या) = प्राणापानो! मैं (ऊतये) = रक्षण के लिए (वाम्) = आपको (एवा) = इस प्रकार (अह्वे) = पुकारता हूँ। (यथा) = जैसे (मेधिराः) = ज्ञानी पुरुष- मेधावी पुरुष (आहुवन्त) = पुकारते हैं। [२] हे प्राणापानो! आप (सोमपीतये) = सोम के रक्षण के लिए होते हो। इस सोमरक्षण के द्वारा (समे) = सब (अन्यके) = शत्रु (नभन्ताम्) = विनष्ट हों।
भावार्थ
भावार्थ:- हम मेधावी बनकर प्राणसाधना में प्रवृत्त हों। इस साधना द्वारा सोमरक्षण करके काम आदि सब शत्रुओं का विनाश करें। सोमरक्षण से विशिष्ट रूपवाले तेजस्वी बनकर हम 'विरूप' बनते हैं, 'आङ्गिरस' होते हैं- अङ्ग-प्रत्यङ्ग में रसवाले । यह विरूप 'अग्नि' नाम से प्रभु का स्तवन करता है।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal