ऋग्वेद - मण्डल 8/ सूक्त 45/ मन्त्र 42
यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति । वसु॑ स्पा॒र्हं तदा भ॑र ॥
स्वर सहित पद पाठयस्य॑ । ते॒ । वि॒श्वऽमा॑नुषः । भूरेः॑ । द॒त्तस्य॑ । वेद॑ति । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥
स्वर रहित मन्त्र
यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति । वसु स्पार्हं तदा भर ॥
स्वर रहित पद पाठयस्य । ते । विश्वऽमानुषः । भूरेः । दत्तस्य । वेदति । वसु । स्पार्हम् । तत् । आ । भर ॥ ८.४५.४२
ऋग्वेद - मण्डल » 8; सूक्त » 45; मन्त्र » 42
अष्टक » 6; अध्याय » 3; वर्ग » 49; मन्त्र » 7
अष्टक » 6; अध्याय » 3; वर्ग » 49; मन्त्र » 7
विषय - श्रेष्ठ राजा, उससे प्रजा की न्यायानुकूल नाना अभिलाषाएं।
भावार्थ -
हे स्वामिन् ! ( ते दत्तस्य ) तेरे दिये ( यस्य भूरेः ) जिस बहुत से ऐश्वर्य को ( विश्व मानुषः ) समस्त मनुष्य जानते और प्राप्त करते हैं तू वह ( स्पार्हं वसु आ भर ) चाहने योग्य उत्तम ऐश्वर्य हमें प्राप्त करा। इत्येकोनचत्वारिंशो वर्गः॥ इति तृतीयोऽध्यायः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - त्रिशोकः काण्व ऋषिः॥ १ इन्द्राग्नी। २—४२ इन्द्रो देवता॥ छन्दः—॥ १, ३—६, ८, ९, १२, १३, १५—२१, २३—२५, ३१, ३६, ३७, ३९—४२ गायत्री। २, १०, ११, १४, २२, २८—३०, ३३—३५ निचृद् गायत्री। २६, २७, ३२, ३८ विराड् गायत्री। ७ पादनिचृद् गायत्री॥
इस भाष्य को एडिट करें