ऋग्वेद - मण्डल 8/ सूक्त 45/ मन्त्र 41
यद्वी॒ळावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम् । वसु॑ स्पा॒र्हं तदा भ॑र ॥
स्वर सहित पद पाठयत् । वी॒ळौ । इ॒न्द्र॒ । यत् । स्थि॒रे । यत् । पर्शा॑ने । परा॑ऽभृतम् । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥
स्वर रहित मन्त्र
यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् । वसु स्पार्हं तदा भर ॥
स्वर रहित पद पाठयत् । वीळौ । इन्द्र । यत् । स्थिरे । यत् । पर्शाने । पराऽभृतम् । वसु । स्पार्हम् । तत् । आ । भर ॥ ८.४५.४१
ऋग्वेद - मण्डल » 8; सूक्त » 45; मन्त्र » 41
अष्टक » 6; अध्याय » 3; वर्ग » 49; मन्त्र » 6
अष्टक » 6; अध्याय » 3; वर्ग » 49; मन्त्र » 6
विषय - श्रेष्ठ राजा, उससे प्रजा की न्यायानुकूल नाना अभिलाषाएं।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! (यत् वसु) जो ऐश्वर्य वा ज्ञान (वीडौ) वलवान् पुरुष में, ( यत् स्थिरे ) जो स्थिर शासक में, ( यत् पर्शाने ) जो विचारशील पुरुष में (स्पाह) अभिलाषा करने योग्य ( पराभृतम् ) विद्यमान है, तू हमें ( तत् आ भर ) वह प्राप्त करा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - त्रिशोकः काण्व ऋषिः॥ १ इन्द्राग्नी। २—४२ इन्द्रो देवता॥ छन्दः—॥ १, ३—६, ८, ९, १२, १३, १५—२१, २३—२५, ३१, ३६, ३७, ३९—४२ गायत्री। २, १०, ११, १४, २२, २८—३०, ३३—३५ निचृद् गायत्री। २६, २७, ३२, ३८ विराड् गायत्री। ७ पादनिचृद् गायत्री॥
इस भाष्य को एडिट करें