Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 45/ मन्त्र 40
    ऋषिः - त्रिशोकः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    भि॒न्धि विश्वा॒ अप॒ द्विष॒: परि॒ बाधो॑ ज॒ही मृध॑: । वसु॑ स्पा॒र्हं तदा भ॑र ॥

    स्वर सहित पद पाठ

    भि॒न्धि । विश्वाः॑ । अप॑ । द्विषः॑ । परि॑ । बाधः॑ । ज॒हि । मृधः॑ । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥


    स्वर रहित मन्त्र

    भिन्धि विश्वा अप द्विष: परि बाधो जही मृध: । वसु स्पार्हं तदा भर ॥

    स्वर रहित पद पाठ

    भिन्धि । विश्वाः । अप । द्विषः । परि । बाधः । जहि । मृधः । वसु । स्पार्हम् । तत् । आ । भर ॥ ८.४५.४०

    ऋग्वेद - मण्डल » 8; सूक्त » 45; मन्त्र » 40
    अष्टक » 6; अध्याय » 3; वर्ग » 49; मन्त्र » 5

    भावार्थ -
    ( विश्वाः द्विषः अप भिन्धि ) सत्र शत्रुओं को छिन्न भिन्न करके दूर कर। ( परि बाधः ) पीड़ित कर और ( मृधः जहि ) हिंसकों का नाश कर। ( तत् स्पार्हं वसु आ भर ) वह नाना उत्तम चाहने योग्य ऐश्वर्य हमें प्राप्त करा।

    ऋषि | देवता | छन्द | स्वर - त्रिशोकः काण्व ऋषिः॥ १ इन्द्राग्नी। २—४२ इन्द्रो देवता॥ छन्दः—॥ १, ३—६, ८, ९, १२, १३, १५—२१, २३—२५, ३१, ३६, ३७, ३९—४२ गायत्री। २, १०, ११, १४, २२, २८—३०, ३३—३५ निचृद् गायत्री। २६, २७, ३२, ३८ विराड् गायत्री। ७ पादनिचृद् गायत्री॥

    इस भाष्य को एडिट करें
    Top