ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 1
त्वाव॑तः पुरूवसो व॒यमि॑न्द्र प्रणेतः । स्मसि॑ स्थातर्हरीणाम् ॥
स्वर सहित पद पाठत्वाऽव॑तः । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । व॒यम् । इ॒न्द्र॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । स्मसि॑ । स्था॒तः॒ । ह॒री॒णा॒म् ॥
स्वर रहित मन्त्र
त्वावतः पुरूवसो वयमिन्द्र प्रणेतः । स्मसि स्थातर्हरीणाम् ॥
स्वर रहित पद पाठत्वाऽवतः । पुरुवसो इति पुरुऽवसो । वयम् । इन्द्र । प्रनेतरिति प्रऽनेतः । स्मसि । स्थातः । हरीणाम् ॥ ८.४६.१
ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 1
विषय - उत्तम शासक, नेता, स्वामी शासक के कर्त्तव्य।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवन् ! हे ( पुरूवसो ) बहुत से धनों और प्रजाओं के स्वामिन् ! हे ( हरीणां प्रणेतः ) मनुष्यों के उत्तम नायक ! उत्तम मार्ग से ले जाने वाले ! हे ( स्थातः ) अधिष्ठातः ! ( वयं ) हम ( त्वावतः स्मसि ) तेरे जैसे स्वामी की प्रजा होकर रहें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वशोश्व्य ऋषिः॥ देवताः—१—२०, २९—३१, ३३ इन्द्रः। २१—२४ पृथुश्रवसः कानीनस्य दानस्तुतिः। २५—२८, ३२ वायुः। छन्दः—१ पाद निचृद् गायत्री। २, १०, १५, २९ विराड् गायत्री। ३, २३ गायत्री। ४ प्रतिष्ठा गायत्री। ६, १३, ३३ निचृद् गायत्री। ३० आर्ची स्वराट् गायत्री। ३१ स्वराड् गायत्री। ५ निचृदुष्णिक्। १६ भुरिगुष्णिक्। ७, २०, २७, २८ निचृद् बृहती। ९, २६ स्वराड् बृहती। ११, १४ विराड् बृहती। २१, २५, ३२ बृहती। ८ विरानुष्टुप्। १८ अनुष्टुप्। १९ भुरिगनुष्टुप्। १२, २२, २४ निचृत् पंक्तिः। १७ जगती॥ त्रयोदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें