ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 2
त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् । वि॒द्म दा॒तारं॑ रयी॒णाम् ॥
स्वर सहित पद पाठत्वाम् । हि । स॒त्यम् । अ॒द्रि॒ऽवः॒ । वि॒द्म । दा॒तार॑म् । इ॒षाम् । वि॒द्म । दा॒तार॑म् । र॒यी॒णाम् ॥
स्वर रहित मन्त्र
त्वां हि सत्यमद्रिवो विद्म दातारमिषाम् । विद्म दातारं रयीणाम् ॥
स्वर रहित पद पाठत्वाम् । हि । सत्यम् । अद्रिऽवः । विद्म । दातारम् । इषाम् । विद्म । दातारम् । रयीणाम् ॥ ८.४६.२
ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 2
विषय - प्रभु का वर्णन।
भावार्थ -
हे (अद्रिवः ) शक्तिशालिन् ! मेघवत् उदार पुरुषों के स्वामिन् ! हम (त्वां हि) तुझ को ही ( सत्यम् ) सञ्चा ( इषां दातारम् ) अन्नों और सकल इच्छाओं, कामनाओं का देने वाला, ( विद्म ) जानें और (त्वां रयीणां दातारं विद्म) तुझको ही समस्त ऐश्वर्यो का देने वाला जानें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वशोश्व्य ऋषिः॥ देवताः—१—२०, २९—३१, ३३ इन्द्रः। २१—२४ पृथुश्रवसः कानीनस्य दानस्तुतिः। २५—२८, ३२ वायुः। छन्दः—१ पाद निचृद् गायत्री। २, १०, १५, २९ विराड् गायत्री। ३, २३ गायत्री। ४ प्रतिष्ठा गायत्री। ६, १३, ३३ निचृद् गायत्री। ३० आर्ची स्वराट् गायत्री। ३१ स्वराड् गायत्री। ५ निचृदुष्णिक्। १६ भुरिगुष्णिक्। ७, २०, २७, २८ निचृद् बृहती। ९, २६ स्वराड् बृहती। ११, १४ विराड् बृहती। २१, २५, ३२ बृहती। ८ विरानुष्टुप्। १८ अनुष्टुप्। १९ भुरिगनुष्टुप्। १२, २२, २४ निचृत् पंक्तिः। १७ जगती॥ त्रयोदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें