ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 3
आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो । गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑: ॥
स्वर सहित पद पाठआ । यस्य॑ । ते॒ । म॒हि॒मान॑म् । शत॑म्ऽऊते । शत॑क्रतो॒ इति॒ शत॑ऽक्रतो । गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ ॥
स्वर रहित मन्त्र
आ यस्य ते महिमानं शतमूते शतक्रतो । गीर्भिर्गृणन्ति कारव: ॥
स्वर रहित पद पाठआ । यस्य । ते । महिमानम् । शतम्ऽऊते । शतक्रतो इति शतऽक्रतो । गीःऽभिः । गृणन्ति । कारवः ॥ ८.४६.३
ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 3
विषय - उससे अनेक प्रार्थनाएं।
भावार्थ -
( यस्य ते ) जिस तेरे ( महिमानं ) महान् सामर्थ्य को ( कारवः ) विद्वान् जन ( गीर्भिः ) वाणियों से ( गृणन्ति ) बतलाते हैं, हे (शतम् ऊते) सैकड़ों रक्षाओं से सम्पन्न ! हे (शतक्रतो ) सैकड़ों प्रजाओं और कर्म समार्थ्यो से युक्त उस तुझको ही हम सच्चा अन्नदाता, अभीष्टप्रद और ऐश्वर्यदाता जानें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वशोश्व्य ऋषिः॥ देवताः—१—२०, २९—३१, ३३ इन्द्रः। २१—२४ पृथुश्रवसः कानीनस्य दानस्तुतिः। २५—२८, ३२ वायुः। छन्दः—१ पाद निचृद् गायत्री। २, १०, १५, २९ विराड् गायत्री। ३, २३ गायत्री। ४ प्रतिष्ठा गायत्री। ६, १३, ३३ निचृद् गायत्री। ३० आर्ची स्वराट् गायत्री। ३१ स्वराड् गायत्री। ५ निचृदुष्णिक्। १६ भुरिगुष्णिक्। ७, २०, २७, २८ निचृद् बृहती। ९, २६ स्वराड् बृहती। ११, १४ विराड् बृहती। २१, २५, ३२ बृहती। ८ विरानुष्टुप्। १८ अनुष्टुप्। १९ भुरिगनुष्टुप्। १२, २२, २४ निचृत् पंक्तिः। १७ जगती॥ त्रयोदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें