ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 4
सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा । मि॒त्रः पान्त्य॒द्रुह॑: ॥
स्वर सहित पद पाठसु॒ऽनी॒थः । घ॒ । सः । मर्त्यः॑ । यम् । म॒रुतः॑ । यम् । अ॒र्य॒मा । मि॒त्रः । पान्ति॑ । अ॒द्रुहः॑ ॥
स्वर रहित मन्त्र
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा । मित्रः पान्त्यद्रुह: ॥
स्वर रहित पद पाठसुऽनीथः । घ । सः । मर्त्यः । यम् । मरुतः । यम् । अर्यमा । मित्रः । पान्ति । अद्रुहः ॥ ८.४६.४
ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 4
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 4
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 4
विषय - उससे अनेक प्रार्थनाएं।
भावार्थ -
( यं ) जिस मनुष्य को ( मरुतः ) विद्वान् लोग ( यम् अर्यमा ) जिसको न्यायकारी पुरुष और ( मित्रः ) स्नेहवान् जन ( अद्रुहः ) द्रोह रहित होकर ( पान्ति ) रक्षा करते हैं ( सः मर्त्यः ) वह मनुष्य ( घ ) अवश्य ( सुनीथः ) शुभ मार्ग में जाता है, उत्तम वाणी प्राप्त करता और उत्तम चक्षुष्मान् है। वही उत्तम यज्ञ करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वशोश्व्य ऋषिः॥ देवताः—१—२०, २९—३१, ३३ इन्द्रः। २१—२४ पृथुश्रवसः कानीनस्य दानस्तुतिः। २५—२८, ३२ वायुः। छन्दः—१ पाद निचृद् गायत्री। २, १०, १५, २९ विराड् गायत्री। ३, २३ गायत्री। ४ प्रतिष्ठा गायत्री। ६, १३, ३३ निचृद् गायत्री। ३० आर्ची स्वराट् गायत्री। ३१ स्वराड् गायत्री। ५ निचृदुष्णिक्। १६ भुरिगुष्णिक्। ७, २०, २७, २८ निचृद् बृहती। ९, २६ स्वराड् बृहती। ११, १४ विराड् बृहती। २१, २५, ३२ बृहती। ८ विरानुष्टुप्। १८ अनुष्टुप्। १९ भुरिगनुष्टुप्। १२, २२, २४ निचृत् पंक्तिः। १७ जगती॥ त्रयोदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें