ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 5
दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते । सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥
स्वर सहित पद पाठदधा॑नः । गोऽमत् । अश्व॑ऽवत् । सु॒ऽवीर्य॑म् । आ॒दि॒त्यऽजू॑तः । ए॒ध॒ते॒ । सदा॑ । रा॒या । पु॒रु॒ऽस्पृहा॑ ॥
स्वर रहित मन्त्र
दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते । सदा राया पुरुस्पृहा ॥
स्वर रहित पद पाठदधानः । गोऽमत् । अश्वऽवत् । सुऽवीर्यम् । आदित्यऽजूतः । एधते । सदा । राया । पुरुऽस्पृहा ॥ ८.४६.५
ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 5
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 5
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 5
विषय - उससे अनेक प्रार्थनाएं।
भावार्थ -
और वह पुरुष (गोमत्) गौ आदि पशुओं से समृद्ध ( अश्ववत् ) अश्वादि साधनों से युक्त, ( सु-वीर्यम् ) उत्तम बल को ( दधानः ) धारण करता हुआ ( आदित्य-जूतः ) सूर्यवत् तेजस्वी विद्वान्, अखण्ड शक्ति के धारक और उपासक पुरुषों से प्रेरित ( पुरु-स्पृहा राया ) बहुतों से चाहने योग्य धनैश्वर्य से ( एधते ) वृद्धि को प्राप्त होता है। इति प्रथमो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वशोश्व्य ऋषिः॥ देवताः—१—२०, २९—३१, ३३ इन्द्रः। २१—२४ पृथुश्रवसः कानीनस्य दानस्तुतिः। २५—२८, ३२ वायुः। छन्दः—१ पाद निचृद् गायत्री। २, १०, १५, २९ विराड् गायत्री। ३, २३ गायत्री। ४ प्रतिष्ठा गायत्री। ६, १३, ३३ निचृद् गायत्री। ३० आर्ची स्वराट् गायत्री। ३१ स्वराड् गायत्री। ५ निचृदुष्णिक्। १६ भुरिगुष्णिक्। ७, २०, २७, २८ निचृद् बृहती। ९, २६ स्वराड् बृहती। ११, १४ विराड् बृहती। २१, २५, ३२ बृहती। ८ विरानुष्टुप्। १८ अनुष्टुप्। १९ भुरिगनुष्टुप्। १२, २२, २४ निचृत् पंक्तिः। १७ जगती॥ त्रयोदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें