ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 6
तमिन्द्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वम् । ईशा॑नं रा॒य ई॑महे ॥
स्वर सहित पद पाठतम् । इन्द्र॑म् । दान॑म् । ई॒म॒हे । श॒व॒सा॒नम् । अभी॑र्वम् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥
स्वर रहित मन्त्र
तमिन्द्रं दानमीमहे शवसानमभीर्वम् । ईशानं राय ईमहे ॥
स्वर रहित पद पाठतम् । इन्द्रम् । दानम् । ईमहे । शवसानम् । अभीर्वम् । ईशानम् । रायः । ईमहे ॥ ८.४६.६
ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 6
अष्टक » 6; अध्याय » 4; वर्ग » 2; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 2; मन्त्र » 1
विषय - उससे अनेक प्रार्थनाएं।
भावार्थ -
हम ( तम् ) उस ( रायः ईशानम् ) धन के स्वामी, (शवसानम् ) बलशाली ( अभीर्वम् ) अभीरु, निर्भीक, किसी से भय न करने वाले ( इन्द्रं ) शत्रुनाशी, ऐश्वर्य वाले, सत्यदर्शी स्वामी पुरुष को प्राप्त कर उससे ( दानम् ईमहे ) दातव्य धन और ज्ञान की याचना करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वशोश्व्य ऋषिः॥ देवताः—१—२०, २९—३१, ३३ इन्द्रः। २१—२४ पृथुश्रवसः कानीनस्य दानस्तुतिः। २५—२८, ३२ वायुः। छन्दः—१ पाद निचृद् गायत्री। २, १०, १५, २९ विराड् गायत्री। ३, २३ गायत्री। ४ प्रतिष्ठा गायत्री। ६, १३, ३३ निचृद् गायत्री। ३० आर्ची स्वराट् गायत्री। ३१ स्वराड् गायत्री। ५ निचृदुष्णिक्। १६ भुरिगुष्णिक्। ७, २०, २७, २८ निचृद् बृहती। ९, २६ स्वराड् बृहती। ११, १४ विराड् बृहती। २१, २५, ३२ बृहती। ८ विरानुष्टुप्। १८ अनुष्टुप्। १९ भुरिगनुष्टुप्। १२, २२, २४ निचृत् पंक्तिः। १७ जगती॥ त्रयोदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें