Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 7
    ऋषिः - वशोऽश्व्यः देवता - इन्द्र: छन्दः - निचृद्बृहती स्वरः - मध्यमः

    तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी॑रव॒: सचा॑ । तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तम् ॥

    स्वर सहित पद पाठ

    तस्मि॑न् । हि । सन्ति॑ । ऊ॒तयः॑ । विश्वाः॑ । अभी॑रवः । सचा॑ । तम् । आ । व॒ह॒न्तु॒ । सप्त॑यः । पु॒रु॒ऽवसु॑म् । मदा॑य । हर॑यः । सु॒तम् ॥


    स्वर रहित मन्त्र

    तस्मिन्हि सन्त्यूतयो विश्वा अभीरव: सचा । तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम् ॥

    स्वर रहित पद पाठ

    तस्मिन् । हि । सन्ति । ऊतयः । विश्वाः । अभीरवः । सचा । तम् । आ । वहन्तु । सप्तयः । पुरुऽवसुम् । मदाय । हरयः । सुतम् ॥ ८.४६.७

    ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 7
    अष्टक » 6; अध्याय » 4; वर्ग » 2; मन्त्र » 2

    भावार्थ -
    ( तस्मिन् हि ) उसके अधीन, ( विश्वाः ऊतयः ) समस्त ऐसी रक्षक शक्तियां ( सचा ) सदा समवाय से रहतीं और ( अभीरवः ) भयरहित, अन्य से भय न करने वाली ( सन्ति ) हैं। ( तम् ) उस ( पुरुवसुम् ) बहुत सी बसी प्रजा के अनेक धनों के स्वामी ( सुतम् ) अभिषिक्त पुरुष को ( सप्तयः हरयः ) उसके शरणागत मनुष्य ( मदाय ) आनन्द प्राप्त करने के लिये ( आ वहन्तु ) सारथि को अश्ववत् अपने ऊपर धारण करें, उसे प्रमुख बनावें। अथवा—वे उसे बहुत ऐश्वर्य प्राप्त करावें।

    ऋषि | देवता | छन्द | स्वर - वशोश्व्य ऋषिः॥ देवताः—१—२०, २९—३१, ३३ इन्द्रः। २१—२४ पृथुश्रवसः कानीनस्य दानस्तुतिः। २५—२८, ३२ वायुः। छन्दः—१ पाद निचृद् गायत्री। २, १०, १५, २९ विराड् गायत्री। ३, २३ गायत्री। ४ प्रतिष्ठा गायत्री। ६, १३, ३३ निचृद् गायत्री। ३० आर्ची स्वराट् गायत्री। ३१ स्वराड् गायत्री। ५ निचृदुष्णिक्। १६ भुरिगुष्णिक्। ७, २०, २७, २८ निचृद् बृहती। ९, २६ स्वराड् बृहती। ११, १४ विराड् बृहती। २१, २५, ३२ बृहती। ८ विरानुष्टुप्। १८ अनुष्टुप्। १९ भुरिगनुष्टुप्। १२, २२, २४ निचृत् पंक्तिः। १७ जगती॥ त्रयोदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top