ऋग्वेद - मण्डल 8/ सूक्त 47/ मन्त्र 18
ऋषिः - त्रित आप्त्यः
देवता - आदित्या उषाश्च
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् । उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
स्वर सहित पद पाठअजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् । उषः॑ । यस्मा॑त् । दुः॒ऽस्वप्न्या॑त् । अभै॑ष्म । अप॑ । तत् । उ॒च्छ॒तु॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥
स्वर रहित मन्त्र
अजैष्माद्यासनाम चाभूमानागसो वयम् । उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतय: सुतयो व ऊतय: ॥
स्वर रहित पद पाठअजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् । उषः । यस्मात् । दुःऽस्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ ८.४७.१८
ऋग्वेद - मण्डल » 8; सूक्त » 47; मन्त्र » 18
अष्टक » 6; अध्याय » 4; वर्ग » 10; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 10; मन्त्र » 3
विषय - उन के निष्पाप सुखदायी रक्षा कार्यों का विवरण।
भावार्थ -
हम लोग ( अजैष्म ) विजय प्राप्त करें, (असनाम च) दान करें, (वयं अनागसः अभूम) हम निष्पाप, निरपराध होकर रहें। हे (उषः) प्रभात वेला, के समान ज्ञान को देने और पाप को वश करने वाली मातः! ( यस्मात् दुः-स्वप्न्यात् अभैष्म ) हम जिस दुःस्वप्न के दुष्प्रभाव से भय करते हैं ( तद् अप उच्छतु ) वह दूर हो। ( अनेहसः० इत्यादि पूर्ववत् ) इति दशमो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - त्रित आप्त्य ऋषिः॥ १-१३ आदित्यः। १४-१८ आदित्या उषाश्च देवताः॥ छन्द:—१ जगती। ४, ६—८, १२ निचृज्जगती। २, ३, ५, ९, १३, १६, १८ भुरिक् त्रिष्टुप्। १०, ११, १७ स्वराट् त्रिष्टुप्। १४ त्रिष्टुप्। अष्टादशर्चं सूक्तम्।
इस भाष्य को एडिट करें