Loading...
ऋग्वेद मण्डल - 8 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 49/ मन्त्र 2
    ऋषिः - प्रस्कण्वः काण्वः देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या हन्ति॑ वृ॒त्राणि॑ दा॒शुषे॑ । गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥

    स्वर सहित पद पाठ

    श॒तानी॑काऽइव । प्र । जि॒गा॒ति॒ । धृ॒ष्णु॒ऽया । हन्ति॑ । वृ॒त्राणि॑ । दा॒शुषे॑ । गि॒रेःऽइ॑व । प्र । रसाः॑ । अ॒स्य॒ । पि॒न्वि॒रे॒ । दत्रा॑णि । पु॒रु॒ऽभोज॑सः ॥


    स्वर रहित मन्त्र

    शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥

    स्वर रहित पद पाठ

    शतानीकाऽइव । प्र । जिगाति । धृष्णुऽया । हन्ति । वृत्राणि । दाशुषे । गिरेःऽइव । प्र । रसाः । अस्य । पिन्विरे । दत्राणि । पुरुऽभोजसः ॥ ८.४९.२

    ऋग्वेद - मण्डल » 8; सूक्त » 49; मन्त्र » 2
    अष्टक » 6; अध्याय » 4; वर्ग » 14; मन्त्र » 2

    भावार्थ -
    वह इन्द्र ऐश्वर्यवान्, शत्रुओं का नाश करने हारा (शत-अनीकः इव ) सैकड़ों सेनाओं और बलों का स्वामी, सेनापति के समान ( प्र जिगाति ) सबका विजय करता है और ( दाशुषे ) दानशील, करप्रद राष्ट्र के हित के लिये ( वृत्राणि ) विघ्नकारी शत्रुओं का ( धृष्णुया ) अपनी धर्षणकारिणी शक्ति से ( हन्ति ) नाश करता है, ( गिरेः इव रसा ) पर्वत से झरने वाले जलों के समान ( अस्य पुरुभोजसः ) इस बहुतों के पालक, नाना भोग्य ऐश्वर्य के स्वामी के ( दत्राणि ) नाना प्रकार के दान ( पिन्विरे ) प्रजाओं को पुष्ट करते हैं।

    ऋषि | देवता | छन्द | स्वर - प्रस्कण्वः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ बृहती। ३ विराड् बृहती। ५ भुरिग्बृहती। ७, ९ निचृद् बृहती। २ पंक्ति:। ४, ६, ८, १० निचृत् पंक्ति॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top