ऋग्वेद - मण्डल 8/ सूक्त 49/ मन्त्र 4
ऋषिः - प्रस्कण्वः काण्वः
देवता - इन्द्र:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
अ॒ने॒हसं॑ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्व॒: स्वादि॑ष्ठमीं पिब । आ यथा॑ मन्दसा॒नः कि॒रासि॑ न॒: प्र क्षु॒द्रेव॒ त्मना॑ धृ॒षत् ॥
स्वर सहित पद पाठअ॒ने॒हस॑म् । प्र॒ऽतर॑णम् । वि॒वक्ष॑णम् । मध्वः॑ । स्वादि॑ष्ठम् । ई॒म् । पि॒ब॒ । आ । यथा॑ । म॒न्द॒सा॒नः । कि॒रासि॑ । नः॒ । प्र । क्षु॒द्राऽइ॑व । त्मना॑ । धृ॒षत् ॥
स्वर रहित मन्त्र
अनेहसं प्रतरणं विवक्षणं मध्व: स्वादिष्ठमीं पिब । आ यथा मन्दसानः किरासि न: प्र क्षुद्रेव त्मना धृषत् ॥
स्वर रहित पद पाठअनेहसम् । प्रऽतरणम् । विवक्षणम् । मध्वः । स्वादिष्ठम् । ईम् । पिब । आ । यथा । मन्दसानः । किरासि । नः । प्र । क्षुद्राऽइव । त्मना । धृषत् ॥ ८.४९.४
ऋग्वेद - मण्डल » 8; सूक्त » 49; मन्त्र » 4
अष्टक » 6; अध्याय » 4; वर्ग » 14; मन्त्र » 4
अष्टक » 6; अध्याय » 4; वर्ग » 14; मन्त्र » 4
विषय - मधुवत् उसके मधुर सुख।
भावार्थ -
हे ऐश्वर्यवन् ! तू ( मध्वः ) मधुर अन्न और ज्ञान का (अनेहसं ) निष्पाप ( प्र-तरणम् ) दुःखों से पार उतारने वाला, ( विवक्षणं ) विविध वचनों से स्तुत्य, वा विविध हर्षदायक ( स्वादिष्ठम् ) अति स्वादु रस का ( पिब ) पान कर ( यथा ) जिस प्रकार ( मन्दसानः ) तृप्त होकर ( क्षुद्रा इव ) क्षुद्र मधु मक्खी के समान ( त्मना धृषत् ) स्वयं अपने सामर्थ्य से शत्रुगण पर विजयी होकर ( नः ) हमें भी ( प्र किरासि ) नाना ऐश्वर्य यथायोग्य रूप से प्रदान कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रस्कण्वः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ बृहती। ३ विराड् बृहती। ५ भुरिग्बृहती। ७, ९ निचृद् बृहती। २ पंक्ति:। ४, ६, ८, १० निचृत् पंक्ति॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें