Loading...
ऋग्वेद मण्डल - 8 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 49/ मन्त्र 7
    ऋषिः - प्रस्कण्वः काण्वः देवता - इन्द्र: छन्दः - निचृद्बृहती स्वरः - मध्यमः

    यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ । अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥

    स्वर सहित पद पाठ

    यत् । ह॒ । नू॒नम् । यत् । वा॒ । य॒ज्ञे । यत् । वा॒ । पृ॒थि॒व्याम् । अधि॑ । अतः॑ । नः॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । म॒हे॒ऽम॒ते॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । आ । ग॒हि॒ ॥


    स्वर रहित मन्त्र

    यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि । अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥

    स्वर रहित पद पाठ

    यत् । ह । नूनम् । यत् । वा । यज्ञे । यत् । वा । पृथिव्याम् । अधि । अतः । नः । यज्ञम् । आशुऽभिः । महेऽमते । उग्रः । उग्रेभिः । आ । गहि ॥ ८.४९.७

    ऋग्वेद - मण्डल » 8; सूक्त » 49; मन्त्र » 7
    अष्टक » 6; अध्याय » 4; वर्ग » 15; मन्त्र » 2

    भावार्थ -
    ( यत् ह ) चाहे जहां भी हो ( यद् वा यज्ञे ) चाहे यज्ञ में हो, ( यद् वा पृथिव्याम् अधि ) चाहे तू पृथिवी पर हो, हे (महे मते) महा मतिमन् ! हे ( उग्र ) बलवन् ! तू ( नः ) हमारे ( यज्ञम् ) यज्ञ को ( उग्रेभिः आशुभिः ) बलवान्, शीघ्रगामी अश्वों सहित (अतः) इस स्थान से (आ गहि ) प्राप्त हो।

    ऋषि | देवता | छन्द | स्वर - प्रस्कण्वः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ बृहती। ३ विराड् बृहती। ५ भुरिग्बृहती। ७, ९ निचृद् बृहती। २ पंक्ति:। ४, ६, ८, १० निचृत् पंक्ति॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top