Loading...
ऋग्वेद मण्डल - 8 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 49/ मन्त्र 6
    ऋषिः - प्रस्कण्वः काण्वः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू॑ति॒मक्षि॑तावसुम् । उ॒द्रीव॑ वज्रिन्नव॒तो न सि॑ञ्च॒ते क्षर॑न्तीन्द्र धी॒तय॑: ॥

    स्वर सहित पद पाठ

    उ॒ग्रम् । न । वी॒रम् । नम॑सा । उप॑ । से॒दि॒म॒ । विऽभू॑तिम् । अक्षि॑तऽवसुम् । उ॒द्रीऽइ॑व । व॒ज्रि॒न् । अ॒व॒तः । न । सि॒ञ्च॒ते । क्षर॑न्ति । इ॒न्द्र॒ । धी॒तयः॑ ॥


    स्वर रहित मन्त्र

    उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् । उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतय: ॥

    स्वर रहित पद पाठ

    उग्रम् । न । वीरम् । नमसा । उप । सेदिम । विऽभूतिम् । अक्षितऽवसुम् । उद्रीऽइव । वज्रिन् । अवतः । न । सिञ्चते । क्षरन्ति । इन्द्र । धीतयः ॥ ८.४९.६

    ऋग्वेद - मण्डल » 8; सूक्त » 49; मन्त्र » 6
    अष्टक » 6; अध्याय » 4; वर्ग » 15; मन्त्र » 1

    भावार्थ -
    ( उग्रं वीरं न ) वीर के समान, उग्र, शत्रुओं के लिये भयंकर ( विभूतिम् ) विशेष शक्तिमान् ( अक्षिता वसुम्) अक्षय धन से सम्पन्न पुरुष को हम ( उप सेदिम ) प्राप्त हों। हे ( वज्रिन् ) वीर्यशालिन् ! ( अवतः न उद्रीवः ) ऊपर मुख किये कूप के समान तू भी अपने प्रजा के क्षेत्र को ( सिञ्चते ) सेचन करता है, हे ( इन्द्र ) ऐश्वर्यवन् ! ( धीतयः ) नाना स्तुतियें ( क्षरन्ति ) तेरी ओर ही बहती हैं।

    ऋषि | देवता | छन्द | स्वर - प्रस्कण्वः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ बृहती। ३ विराड् बृहती। ५ भुरिग्बृहती। ७, ९ निचृद् बृहती। २ पंक्ति:। ४, ६, ८, १० निचृत् पंक्ति॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top