ऋग्वेद - मण्डल 8/ सूक्त 56/ मन्त्र 5
ऋषिः - पृषध्रः काण्वः
देवता - अग्निसूर्यौ
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
अचे॑त्य॒ग्निश्चि॑कि॒तुर्ह॑व्य॒वाट् स सु॒मद्र॑थः । अ॒ग्निः शु॒क्रेण॑ शो॒चिषा॑ बृ॒हत्सूरो॑ अरोचत दि॒वि सूर्यो॑ अरोचत ॥
स्वर सहित पद पाठअचे॑ति । अ॒ग्निः । चि॒कि॒तुः । ह॒व्य॒ऽवाट् । सः । सु॒मत्ऽर॑थः । अ॒ग्निः । शु॒क्रेण॑ । शो॒चिषा॑ । बृ॒हत् । सूरः॑ । अ॒रो॒च॒त॒ । दि॒वि । सूर्यः॑ । अ॒रो॒च॒त॒ ॥
स्वर रहित मन्त्र
अचेत्यग्निश्चिकितुर्हव्यवाट् स सुमद्रथः । अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत ॥
स्वर रहित पद पाठअचेति । अग्निः । चिकितुः । हव्यऽवाट् । सः । सुमत्ऽरथः । अग्निः । शुक्रेण । शोचिषा । बृहत् । सूरः । अरोचत । दिवि । सूर्यः । अरोचत ॥ ८.५६.५
ऋग्वेद - मण्डल » 8; सूक्त » 56; मन्त्र » 5
अष्टक » 6; अध्याय » 4; वर्ग » 27; मन्त्र » 5
अष्टक » 6; अध्याय » 4; वर्ग » 27; मन्त्र » 5
विषय - विद्वानों को अनेकविध दान।
भावार्थ -
( चिकितुः ) ज्ञानवान् पुरुष ( अग्निः ) अग्नि के समान तेजस्वी, अग्रनायक ( हव्य-वाट् ) उत्तम अन्न को ग्रहण करने वाला हो। ( सः ) वह ( सुमद्-रथः) उत्तम स्वरूप, और उत्तम रथ वाला हो। वह ( शुक्रेण शोचिषा ) कान्तियुक्त तेज से ( अग्निः ) अग्नि के समान ही, ( शुक्रेण शोचिषा ) वीर्य और तेज, ब्रह्मचर्य और उसके प्रभाव से युक्त, ( बृहत् सूरः ) महान् सूर्य के समान ( अराचत ) चमके, प्रकाशित हो, सबको प्रिय लगे। ( दिवि सूर्यः ) आकाश में सूर्य के समान वह (दिवि) ज्ञान विज्ञान वा उस पृथिवी पर (अरोचत) चमकता है। इति सतविंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - पृषध्रः काण्व ऋषिः॥ १—४ प्रस्कण्वस्य दानस्तुतिः। ५ अग्निसूर्यौ देवते॥ छन्दः—१,३,४ विराड् गायत्री। २ गायत्री। ५ निचृत् पंक्तिः॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें