साइडबार
ऋग्वेद - मण्डल 8/ सूक्त 57/ मन्त्र 1
ऋषिः - मेध्यः काण्वः
देवता - अश्विनौ
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा । आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥
स्वर सहित पद पाठयु॒वम् । दे॒वा॒ । क्रतु॑ना । पू॒र्व्येण॑ । यु॒क्ताः । रथे॑न । त॒वि॒षम् । य॒ज॒त्रा॒ । आ । अ॒ग॒च्छ॒त॒म् । ना॒स॒त्या॒ । शची॑भिः । इ॒दम् । तृ॒तीय॑म् । सव॑नम् । पि॒बा॒थः॒ ॥
स्वर रहित मन्त्र
युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा । आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥
स्वर रहित पद पाठयुवम् । देवा । क्रतुना । पूर्व्येण । युक्ताः । रथेन । तविषम् । यजत्रा । आ । अगच्छतम् । नासत्या । शचीभिः । इदम् । तृतीयम् । सवनम् । पिबाथः ॥ ८.५७.१
ऋग्वेद - मण्डल » 8; सूक्त » 57; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 28; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 28; मन्त्र » 1
विषय - सदाचारी स्त्री पुरुषों के कर्त्तव्य।
भावार्थ -
हे ( नासत्या ) सदा सत्याचरणशील स्त्री पुरुषो ! ( युवं ) आप दोनों ( देवा ) उत्तम दानशील, ज्ञान धनादि के दान देने में समर्थ होकर ( पूर्व्येण ) अपने पूर्व के, वा शान्तिपूर्ण ( क्रतुना ) कर्म सामर्थ्य से ( युक्ता ) युक्त एवं सावधान, एकाग्रचित्त, ( यजत्रा ) यज्ञशील दानपरायण, ईश्वरोपासना में रत होकर ( तविषं ) बल या दृढ़तापूर्वक ( आ गच्छतम् ) और आगे बढ़ो। ( शचीभिः ) शक्तियों और वेदवाणियों द्वारा ( इदं तृतीयं सवनं ) इस तृतीयसवन, तीसरे आश्रम को भी ( पिबथ: ) पालन करो।
टिप्पणी -
अथ यान्यष्टाचत्वारिंशद् वर्षाणि तत् तृतीयं सवनं। अष्टाचत्वारिंशदक्षरा जगती। जागतं तृतीयं सवनं तस्यादित्या अन्वायत्ताः। प्राण वा वादित्या एतेहीदं सर्वंमाददते। तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत्स बूयात् प्राणा आदित्या इदं मे तृतीयसवनमनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीये त्युद्धैव तत एत्यगदो हैव भवति॥ ( छान्दोग्योपनिषद्। अ० ३। ख० १६॥
जीवन के ४८ वर्ष बीतने पर तीसरा सवन है। वह जगत् के उप कारार्थ होता है। उसका ज्ञापक जगतीछन्द है। जगतीछन्द के ४८ अक्षर होते हैं। उसको आदित्य प्राप्त होते हैं। प्राण आदित्य हैं, वे उसका ग्रहण करते हैं। इस अवस्था में तप करना यज्ञ में तृतीय सवन के समान है। जो यज्ञ का नाश न करे वह उन्नति को प्राप्त होता है और उसके सब दुःखों का नाश होता है।
ऋषि | देवता | छन्द | स्वर - मेध्यः काण्व ऋषिः॥ अश्विनौ देवते॥ छन्दः—१ विराट् त्रिष्टुप्। २, ३ निचृत् त्रिष्टुप्। ४ पादनिचृत् त्रिष्टुप्॥ चतुऋचं सूक्तम्॥
इस भाष्य को एडिट करें