Loading...
ऋग्वेद मण्डल - 8 के सूक्त 57 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 57/ मन्त्र 1
    ऋषिः - मेध्यः काण्वः देवता - अश्विनौ छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा । आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥

    स्वर सहित पद पाठ

    यु॒वम् । दे॒वा॒ । क्रतु॑ना । पू॒र्व्येण॑ । यु॒क्ताः । रथे॑न । त॒वि॒षम् । य॒ज॒त्रा॒ । आ । अ॒ग॒च्छ॒त॒म् । ना॒स॒त्या॒ । शची॑भिः । इ॒दम् । तृ॒तीय॑म् । सव॑नम् । पि॒बा॒थः॒ ॥


    स्वर रहित मन्त्र

    युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा । आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥

    स्वर रहित पद पाठ

    युवम् । देवा । क्रतुना । पूर्व्येण । युक्ताः । रथेन । तविषम् । यजत्रा । आ । अगच्छतम् । नासत्या । शचीभिः । इदम् । तृतीयम् । सवनम् । पिबाथः ॥ ८.५७.१

    ऋग्वेद - मण्डल » 8; सूक्त » 57; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 28; मन्त्र » 1

    भावार्थ -
    हे ( नासत्या ) सदा सत्याचरणशील स्त्री पुरुषो ! ( युवं ) आप दोनों ( देवा ) उत्तम दानशील, ज्ञान धनादि के दान देने में समर्थ होकर ( पूर्व्येण ) अपने पूर्व के, वा शान्तिपूर्ण ( क्रतुना ) कर्म सामर्थ्य से ( युक्ता ) युक्त एवं सावधान, एकाग्रचित्त, ( यजत्रा ) यज्ञशील दानपरायण, ईश्वरोपासना में रत होकर ( तविषं ) बल या दृढ़तापूर्वक ( आ गच्छतम् ) और आगे बढ़ो। ( शचीभिः ) शक्तियों और वेदवाणियों द्वारा ( इदं तृतीयं सवनं ) इस तृतीयसवन, तीसरे आश्रम को भी ( पिबथ: ) पालन करो।

    ऋषि | देवता | छन्द | स्वर - मेध्यः काण्व ऋषिः॥ अश्विनौ देवते॥ छन्दः—१ विराट् त्रिष्टुप्। २, ३ निचृत् त्रिष्टुप्। ४ पादनिचृत् त्रिष्टुप्॥ चतुऋचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top