ऋग्वेद - मण्डल 8/ सूक्त 60/ मन्त्र 18
केते॑न॒ शर्म॑न्त्सचते सुषा॒मण्यग्ने॒ तुभ्यं॑ चिकि॒त्वना॑ । इ॒ष॒ण्यया॑ नः पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥
स्वर सहित पद पाठकेते॑न । शर्म॑न् । स॒च॒ते॒ । सु॒ऽसा॒मनि॑ । अग्ने॑ । तुभ्य॑म् । चि॒कि॒त्वना॑ । इ॒ष॒ण्यया॑ । नः॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑न् । नेदि॑ष्ठम् । ऊ॒तये॑ ॥
स्वर रहित मन्त्र
केतेन शर्मन्त्सचते सुषामण्यग्ने तुभ्यं चिकित्वना । इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥
स्वर रहित पद पाठकेतेन । शर्मन् । सचते । सुऽसामनि । अग्ने । तुभ्यम् । चिकित्वना । इषण्यया । नः । पुरुऽरूपम् । आ । भर । वाजन् । नेदिष्ठम् । ऊतये ॥ ८.६०.१८
ऋग्वेद - मण्डल » 8; सूक्त » 60; मन्त्र » 18
अष्टक » 6; अध्याय » 4; वर्ग » 35; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 35; मन्त्र » 3
विषय - उसके कर्त्तव्य।
भावार्थ -
हे ( अग्ने ) तेजस्विन् ! यह प्रजाजन ( चिकित्वना ) उत्तम ज्ञानयुक्त विद्वान् द्वारा ( केतेन ) ज्ञानपूर्वक ( तुभ्यम् ) तेरे ही ( सु-सामनि ) उत्तम समान भाव से युक्त निष्पक्षपात ( शर्मन् ) गृहवत् ( इषण्या ) इच्छापूर्वक ( नः ) हमें हमारी रक्षा के लिये ( पुरु-रूपं ) नाना प्रकार का ( नेदिष्ठं ) अति समीपतम, प्राप्य ( वाजं ) ऐश्वर्य ( आ भर ) प्राप्त करा।
ऋषि | देवता | छन्द | स्वर - भर्ग: प्रागाथ ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ९, १३, १७ विराड् बृहती। ३, ५ पादनिचृद् बृहती। ११, १५ निचृद् बृहती। ७, १९ बृहती। २ आर्ची स्वराट् पंक्ति:। १०, १६ पादनिचृत् पंक्तिः। ४, ६, ८, १४, १८, २० निचृत् पंक्तिः। १२ पंक्तिः॥ विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें