ऋग्वेद - मण्डल 8/ सूक्त 60/ मन्त्र 19
अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे॑व र॒क्षस॑: । अप्रो॑षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ॥
स्वर सहित पद पाठअग्ने॑ । जरि॑तः । वि॒श्पतिः॑ । ते॒पा॒नः । दे॒व॒ । र॒क्षसः॑ । अप्रो॑षिऽवान् । गृ॒हऽप॑तिः । म॒हान् । अ॒सि॒ । दि॒वः । पा॒युः । दि॒रो॒ण॒ऽयुः ॥
स्वर रहित मन्त्र
अग्ने जरितर्विश्पतिस्तेपानो देव रक्षस: । अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः ॥
स्वर रहित पद पाठअग्ने । जरितः । विश्पतिः । तेपानः । देव । रक्षसः । अप्रोषिऽवान् । गृहऽपतिः । महान् । असि । दिवः । पायुः । दिरोणऽयुः ॥ ८.६०.१९
ऋग्वेद - मण्डल » 8; सूक्त » 60; मन्त्र » 19
अष्टक » 6; अध्याय » 4; वर्ग » 35; मन्त्र » 4
अष्टक » 6; अध्याय » 4; वर्ग » 35; मन्त्र » 4
विषय - उसके कर्त्तव्य।
भावार्थ -
हे ( अग्ने ) तेजस्विन् ! हे ( जरितः ) उत्तम उपदेश करने हारे ! हे ( देव ) दानशील ! तू ( रक्षसः ) दुष्टों को ( तेपानः ) संतप्त, पीड़ित करता हुआ, ( विश्पतिः ) प्रजाओं का पालक है। तू ( अप्रोषिवान् ) कभी प्रवास में न जाने वाले ( गृह-पतिः ) गृहस्वामी के समान ( दुरोणयु: ) गृहवत् राष्ट्रको दुःख से प्राप्त होने योग्य उत्तमपद की अभिलाषा करने वाला और ( दिवः महान् पायु: ) ज्ञान, राजसभा, तेज, और भूमि का बड़ा पालक ( असि ) है।
ऋषि | देवता | छन्द | स्वर - भर्ग: प्रागाथ ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ९, १३, १७ विराड् बृहती। ३, ५ पादनिचृद् बृहती। ११, १५ निचृद् बृहती। ७, १९ बृहती। २ आर्ची स्वराट् पंक्ति:। १०, १६ पादनिचृत् पंक्तिः। ४, ६, ८, १४, १८, २० निचृत् पंक्तिः। १२ पंक्तिः॥ विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें