Loading...
ऋग्वेद मण्डल - 8 के सूक्त 60 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 60/ मन्त्र 20
    ऋषिः - भर्गः प्रागाथः देवता - अग्निः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    मा नो॒ रक्ष॒ आ वे॑शीदाघृणीवसो॒ मा या॒तुर्या॑तु॒माव॑ताम् । प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विन॑: ॥

    स्वर सहित पद पाठ

    मा । नः॒ । रक्षः॑ । आ । वे॒शी॒त् । आ॒घृ॒णि॒व॒सो॒ इत्या॑घृणिऽवसो । मा । या॒तुः । या॒तु॒ऽमाव॑ताम् । प॒रः॒ऽग॒व्यू॒ति । अनि॑राम् । अप॑ । क्षुध॑म् । अग्ने॑ । सेध॑ । र॒क्ष॒स्विनः॑ ॥


    स्वर रहित मन्त्र

    मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम् । परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विन: ॥

    स्वर रहित पद पाठ

    मा । नः । रक्षः । आ । वेशीत् । आघृणिवसो इत्याघृणिऽवसो । मा । यातुः । यातुऽमावताम् । परःऽगव्यूति । अनिराम् । अप । क्षुधम् । अग्ने । सेध । रक्षस्विनः ॥ ८.६०.२०

    ऋग्वेद - मण्डल » 8; सूक्त » 60; मन्त्र » 20
    अष्टक » 6; अध्याय » 4; वर्ग » 35; मन्त्र » 5

    भावार्थ -
    हे ( वसों ) राष्ट्र के बसाने वाले राजन् ! ( नः ) हम में ( रक्षः ) नाशकारी उपद्रवी ( मा आवेशीत् ) न आ घुसे। ( यातुमा-वताम् ) पीड़ादायक दुष्ट रोगों और पुरुषों के कारण ( यातुः नः मा आवेशीत् ) हममें पीड़ा, उनकी यातना भी न प्रवेश करे। हे ( अग्ने ) तेजस्विन् ! (अनिराम् क्षुधम् ) बिना अन्न की भूख, मरी, और (रक्षस्विनः) दुष्टों को ( पर: गव्यूतिम् ) हमसे कोसों (अप सेध) दूर कर। इति पञ्चत्रिंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - भर्ग: प्रागाथ ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ९, १३, १७ विराड् बृहती। ३, ५ पादनिचृद् बृहती। ११, १५ निचृद् बृहती। ७, १९ बृहती। २ आर्ची स्वराट् पंक्ति:। १०, १६ पादनिचृत् पंक्तिः। ४, ६, ८, १४, १८, २० निचृत् पंक्तिः। १२ पंक्तिः॥ विंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top