ऋग्वेद - मण्डल 8/ सूक्त 61/ मन्त्र 1
उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वच॑: । स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥
स्वर सहित पद पाठउ॒भय॑म् । शृ॒णव॑त् । च॒ । नः॒ । इन्द्रः॑ । अ॒र्वाक् । इ॒दम् । वचः॑ । स॒त्राच्या॑ । म॒घऽवा॑ । सोम॑ऽपीतये । धि॒या । शवि॑ष्ठः । आ । ग॒म॒त् ॥
स्वर रहित मन्त्र
उभयं शृणवच्च न इन्द्रो अर्वागिदं वच: । सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥
स्वर रहित पद पाठउभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । मघऽवा । सोमऽपीतये । धिया । शविष्ठः । आ । गमत् ॥ ८.६१.१
ऋग्वेद - मण्डल » 8; सूक्त » 61; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 36; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 36; मन्त्र » 1
विषय - सत्य-निर्णायक न्यायाधिकारी के कर्त्तव्य।
भावार्थ -
( इन्द्रः ) तत्वदर्शी पुरुष ( नः ) हमारे ( इद ) इस ( उभयं ) पक्ष विपक्ष दोनों प्रकार के ( वचः ) वचन को ( अर्वाक् ) सबके सन्मुख ( शृणवत् च ) सुने, ( सत्राच्या धिया ) सत्य के निर्धारण करने वाली विवेक बुद्धि से ( सोमपीतये ) राष्ट्र के पालनार्थ ही ( मघवा ) पूज्य पद पर स्थिर होकर ( शविष्ठः ) सब से अधिक बलशाली होकर ( नः आगमत् ) हमें प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भर्गः प्रागाथ ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ५, ११, १५, निचृद् बृहती। ३, ९ विराड् बृहती। ७, १७ पादनिचृद् बृहती। १३ बृहती। २, ४, १० पंक्तिः। ६, १४, १६ विराट् पंक्तिः। ८, १२, १८ निचृत् पंक्तिः॥ अष्टादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें