Loading...
ऋग्वेद मण्डल - 8 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 61/ मन्त्र 2
    ऋषिः - भर्गः प्रागाथः देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतु॑: । उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मन॑: ॥

    स्वर सहित पद पाठ

    तम् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॑ । निः॒ऽत॒त॒क्षतुः॑ । उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒मः । नि । सी॒द॒सि॒ । सोम॑ऽकामम् । हि । ते॒ । मनः॑ ॥


    स्वर रहित मन्त्र

    तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतु: । उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मन: ॥

    स्वर रहित पद पाठ

    तम् । हि । स्वऽराजम् । वृषभम् । तम् । ओजसे । धिषणे । निःऽततक्षतुः । उत । उपऽमानाम् । प्रथमः । नि । सीदसि । सोमऽकामम् । हि । ते । मनः ॥ ८.६१.२

    ऋग्वेद - मण्डल » 8; सूक्त » 61; मन्त्र » 2
    अष्टक » 6; अध्याय » 4; वर्ग » 36; मन्त्र » 2

    भावार्थ -
    ( तं ) उस ( वृषभं ) ‘वृष’ अर्थात् धर्म, राष्ट्र के उत्तम प्रबन्ध सामर्थ्य से सामर्थ्यवान् ( स्वराजं ) स्व, अपने बल से तेजस्वी, स्वयं राजा, बलशाली पुरुष को ( हि ओजसे) उसके बल पराक्रम के कारण ( धिषणे ) पृथिवी आकाशवत् शास्य शासक वर्गों की दोनों समितियां (निष्टतक्षतुः) राजा को बनावे और हे राजन् ! सभापते ! ( हि ) क्योंकि ( ते मनः ) तेरा चित्त भी ( सोम-कामं ) राष्ट्रैश्वर्यं तथा अभिषेक योग्य पद को चाहता है। इस कारण तू ( उपमानां ) सर्वोपरि उपम योग्य प्रस्तुत पुरुषों में ( प्रथमः ) सर्वश्रेष्ठ होकर ( नि षीदसि ) मुख्यासन पर विराज।

    ऋषि | देवता | छन्द | स्वर - भर्गः प्रागाथ ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ५, ११, १५, निचृद् बृहती। ३, ९ विराड् बृहती। ७, १७ पादनिचृद् बृहती। १३ बृहती। २, ४, १० पंक्तिः। ६, १४, १६ विराट् पंक्तिः। ८, १२, १८ निचृत् पंक्तिः॥ अष्टादशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top