ऋग्वेद - मण्डल 8/ सूक्त 60/ मन्त्र 2
अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिर॒: स्रुच॒श्चर॑न्त्यध्व॒रे । ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥
स्वर सहित पद पाठअच्छ॑ । हि । त्वा॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ङ्गि॒रः॒ । स्रुचः॑ । चर॑न्ति । अ॒ध्व॒रे । ऊ॒र्जः । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥
स्वर रहित मन्त्र
अच्छा हि त्वा सहसः सूनो अङ्गिर: स्रुचश्चरन्त्यध्वरे । ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥
स्वर रहित पद पाठअच्छ । हि । त्वा । सहसः । सूनो इति । अङ्गिरः । स्रुचः । चरन्ति । अध्वरे । ऊर्जः । नपातम् । घृतऽकेशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥ ८.६०.२
ऋग्वेद - मण्डल » 8; सूक्त » 60; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 32; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 32; मन्त्र » 2
विषय - अग्निवत् परमेश्वर के गुणों का वर्णन।
भावार्थ -
हे ( सहसः सूनो ) बल, सैन्यादि के प्रेरक ! हे ( अङ्गिरः ) अंग में रसवत् राष्ट्र में बलवन् ! ( त्वा हि अच्छ ) तुझे लक्ष्य करके ही ( अध्वरे स्रुचः ) यज्ञ में स्रुचों के समान ही समस्त प्रजागण, ( चरन्ति ) के चलते हैं। हम ( ऊर्जः नपातं ) बल, उत्तम अन्न और वृष्टि को सूर्यादि के तुल्य नष्ट न होने देने वाले वा शक्ति के पुत्रवत् उससे प्रजाओं को बांधने और उनको स्वयं प्रबद्ध करने वाले ( घृत केशम् ) स्निग्ध केश वाले, सुकेश, एवं प्रदीप्त तेज को केशोंवत् धारण करने वाले ( यज्ञेषु पूर्व्यम् ) यज्ञों, सत्संगों में एवं यज्ञादि कार्यों के निमित्त, सबसे पूर्व, श्रेष्ठ, ( अग्निम् ईमहे ) अग्रणी, तेजस्वी ज्ञानादि के प्रकाशक पुरुष को ही हम प्राप्त हों और उससे ही ( ऊर्ज: ईमहे ) बलों, अन्नों आदि की याचना करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भर्ग: प्रागाथ ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ९, १३, १७ विराड् बृहती। ३, ५ पादनिचृद् बृहती। ११, १५ निचृद् बृहती। ७, १९ बृहती। २ आर्ची स्वराट् पंक्ति:। १०, १६ पादनिचृत् पंक्तिः। ४, ६, ८, १४, १८, २० निचृत् पंक्तिः। १२ पंक्तिः॥ विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें