ऋग्वेद - मण्डल 8/ सूक्त 61/ मन्त्र 17
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्र:
छन्दः - पाद्निचृद्बृहती
स्वरः - मध्यमः
अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः । विश्वा॑ च नो जरि॒तॄन्त्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥
स्वर सहित पद पाठअ॒द्यऽअ॑द्य । श्वःऽश्वः॑ । इन्द्र॑स् । त्रास्व॑ । प॒रे । च॒ । नः॒ । विश्वा॑ । च॒ । नः॒ । ज॒रि॒तॄन् । स॒त्ऽप॒ते॒ । अहा॑ । दिवा॑ । नक्त॑म् । च॒ । र॒क्षि॒षः॒ ॥
स्वर रहित मन्त्र
अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः । विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥
स्वर रहित पद पाठअद्यऽअद्य । श्वःऽश्वः । इन्द्रस् । त्रास्व । परे । च । नः । विश्वा । च । नः । जरितॄन् । सत्ऽपते । अहा । दिवा । नक्तम् । च । रक्षिषः ॥ ८.६१.१७
ऋग्वेद - मण्डल » 8; सूक्त » 61; मन्त्र » 17
अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 2
विषय - प्रभु से अभय की याचना।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवन् ! तू ( नः ) हमें ( अद्य अद्य ) आज आज, आज कहाने वाले सब दिनों और ( श्वः श्वः ) कल कल, कल कहाने वाले सब दिनों में और ( परे च ) परले दिनों में भी ( त्रास्व ) रक्षा कर। हे ( सत्पते ) सज्जनों के पालक ! तू ( नः जरितॄन ) प्रार्थना स्तुति करने वाले हम लोगों को ( विश्वा च अहा ) सब दिनों और ( दिवा नक्तं च ) दिन और रात, प्रकाश में और अंधेरे में भी ( रक्षिषः ) हमारी रक्षा कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भर्गः प्रागाथ ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ५, ११, १५, निचृद् बृहती। ३, ९ विराड् बृहती। ७, १७ पादनिचृद् बृहती। १३ बृहती। २, ४, १० पंक्तिः। ६, १४, १६ विराट् पंक्तिः। ८, १२, १८ निचृत् पंक्तिः॥ अष्टादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें