ऋग्वेद - मण्डल 8/ सूक्त 61/ मन्त्र 16
त्वं न॑: प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा॑हि वि॒श्वत॑: । आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥
स्वर सहित पद पाठत्वम् । नः॒ । प॒श्चात् । अ॒ध॒रात् । उ॒त्त॒रात् । पु॒रः । इन्द्र॑ । नि । पा॒हि॒ । वि॒श्वतः॑ । आ॒रे । अ॒स्मत् । कृ॒णु॒हि॒ । दैव्य॑म् । भ॒यम् । आ॒रे । हे॒तीः । अदे॑वीः ॥
स्वर रहित मन्त्र
त्वं न: पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वत: । आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥
स्वर रहित पद पाठत्वम् । नः । पश्चात् । अधरात् । उत्तरात् । पुरः । इन्द्र । नि । पाहि । विश्वतः । आरे । अस्मत् । कृणुहि । दैव्यम् । भयम् । आरे । हेतीः । अदेवीः ॥ ८.६१.१६
ऋग्वेद - मण्डल » 8; सूक्त » 61; मन्त्र » 16
अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 1
विषय - प्रभु से अभय की याचना।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवन् ! प्रभो ! ( त्वं ) तू ( नः पश्चात् अधरात् उत्तरात् पुरः विश्वतः निपाहि ) हमारे पीछे से नीचे से ऊपर से आगे से और सब ओर से अच्छी प्रकार रक्षा कर। ( अस्मत् दैव्यं भयम् आरे कृणुहि ) हम से देव, विद्वान्, विजयेच्छुक व्यवहार चतुरादि जनों से उत्पन्न होने वाला भय दूर कर और ( अदेवीः हेती: आरे कृणुहि ) अविद्वान् दुष्ट जनों के शस्त्रों को भी दूर कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भर्गः प्रागाथ ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ५, ११, १५, निचृद् बृहती। ३, ९ विराड् बृहती। ७, १७ पादनिचृद् बृहती। १३ बृहती। २, ४, १० पंक्तिः। ६, १४, १६ विराट् पंक्तिः। ८, १२, १८ निचृत् पंक्तिः॥ अष्टादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें