ऋग्वेद - मण्डल 8/ सूक्त 61/ मन्त्र 18
प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घ॒: सम्मि॑श्लो वि॒र्या॑य॒ कम् । उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतु॑: ॥
स्वर सहित पद पाठप्र॒ऽभ॒ङ्गी । शूरः॑ । म॒घऽवा॑ । तु॒विऽम॑घः । सम्ऽमि॑श्लः । वी॒र्या॑य । कम् । उ॒भा । ते॒ । बा॒हू इति॑ । वृष॑णा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या । वज्र॑म् । मि॒मि॒क्षतुः॑ ॥
स्वर रहित मन्त्र
प्रभङ्गी शूरो मघवा तुवीमघ: सम्मिश्लो विर्याय कम् । उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतु: ॥
स्वर रहित पद पाठप्रऽभङ्गी । शूरः । मघऽवा । तुविऽमघः । सम्ऽमिश्लः । वीर्याय । कम् । उभा । ते । बाहू इति । वृषणा । शतक्रतो इति शतऽक्रतो । नि । या । वज्रम् । मिमिक्षतुः ॥ ८.६१.१८
ऋग्वेद - मण्डल » 8; सूक्त » 61; मन्त्र » 18
अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 3
विषय - प्रभु से अभय की याचना।
भावार्थ -
हे ( शतक्रतो ) अनन्त कर्म और प्रजा से युक्त स्वामिन् ! ( या ) जो दो ( ते बाहू ) तेरी बाहुएं, ( वज्रं नि मिमिक्षतुः ) शस्त्र को धारण करती हैं ( उभा ) वे दोनों (वृषणा ) बलवान् हों। ( वीर्याय ) वीर्य प्राप्त करने, वा वीरकर्म सम्पादन करने के लिये ( शूरः ) शूरवीर पुरुष, ( प्र-भङ्गी ) शत्रु को अच्छी प्रकार तोड़ देने वाला, (मघवा) उत्तम आदरणीय धनाढ्य, ( तुवीमघः ) बहुत धनसम्पन्न और ( संम्मिश्लः ) सब से अच्छी प्रकार मिलने जुलने वाला, सर्वप्रिय हो। इत्येकोनचत्वारिंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भर्गः प्रागाथ ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ५, ११, १५, निचृद् बृहती। ३, ९ विराड् बृहती। ७, १७ पादनिचृद् बृहती। १३ बृहती। २, ४, १० पंक्तिः। ६, १४, १६ विराट् पंक्तिः। ८, १२, १८ निचृत् पंक्तिः॥ अष्टादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें