Loading...
ऋग्वेद मण्डल - 8 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 62/ मन्त्र 1
    ऋषिः - प्रगाथः काण्वः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति । उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

    स्वर सहित पद पाठ

    प्रो इति॑ । अ॒स्मै॒ । उप॑ऽस्तुति॑म् । भर॑त । यत् । जुजो॑षति । उ॒क्थैः । इन्द्र॑स्य । माहि॑नम् । वयः॑ । व॒र्ध॒न्ति॒ । सो॒मिनः॑ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥


    स्वर रहित मन्त्र

    प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति । उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातय: ॥

    स्वर रहित पद पाठ

    प्रो इति । अस्मै । उपऽस्तुतिम् । भरत । यत् । जुजोषति । उक्थैः । इन्द्रस्य । माहिनम् । वयः । वर्धन्ति । सोमिनः । भद्राः । इन्द्रस्य । रातयः ॥ ८.६२.१

    ऋग्वेद - मण्डल » 8; सूक्त » 62; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 40; मन्त्र » 1

    भावार्थ -
    ( यत् जुजोषति ) जो प्रेमपूर्वक स्वीकार करता है (अस्मै ) उसकी ( उप स्तुतिं प्र भरत ) उत्तम स्तुति करो। ( सोमिनः ) वीर्यं पालन करने वाले ब्रह्मचारी लोग ही ( उक्थैः ) उत्तम वचनों द्वारा (इन्द्रस्य) ऐश्वर्यवान्, तत्वदर्शी स्वामी के ( माहिनं वयः वर्धन्ति ) बड़े भारी बल को बढ़ा देते हैं। ( इन्द्रस्य रातयः भद्राः ) उस परमेश्वर के दिये सब दान सुखकारी और कल्याणमय होते हैं।

    ऋषि | देवता | छन्द | स्वर - प्रगाथः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ३, ६, १०, ११ निचृत् पंक्ति:। २, ५ विराट् पंक्तिः। ४, १२ पंक्तिः। ७ निचृद् बृहती। ८, ९ बृहती॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top