Loading...
ऋग्वेद मण्डल - 8 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 62/ मन्त्र 2
    ऋषिः - प्रगाथः काण्वः देवता - इन्द्र: छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    अ॒यु॒जो अस॑मो॒ नृभि॒रेक॑: कृ॒ष्टीर॒यास्य॑: । पू॒र्वीरति॒ प्र वा॑वृधे॒ विश्वा॑ जा॒तान्योज॑सा भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

    स्वर सहित पद पाठ

    अ॒यु॒जः । अस॑मः । नृऽभिः॑ । एकः॑ । कृ॒ष्टीः । अ॒यास्यः॑ । पू॒र्वीः । अति॑ । प्र । व॒वृ॒धे॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥


    स्वर रहित मन्त्र

    अयुजो असमो नृभिरेक: कृष्टीरयास्य: । पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातय: ॥

    स्वर रहित पद पाठ

    अयुजः । असमः । नृऽभिः । एकः । कृष्टीः । अयास्यः । पूर्वीः । अति । प्र । ववृधे । विश्वा । जातानि । ओजसा । भद्राः । इन्द्रस्य । रातयः ॥ ८.६२.२

    ऋग्वेद - मण्डल » 8; सूक्त » 62; मन्त्र » 2
    अष्टक » 6; अध्याय » 4; वर्ग » 40; मन्त्र » 2

    भावार्थ -
    वह परमेश्वर ( एकः ) अकेला, अद्वितीय, ( अयुजः ) अन्य सहायक के विना, ( असमः ) अपने समान अन्य से रहित, ( अयास्यः ) अविनाशी, अपराजित, कभी न थकने वाला, अप्राप्य और मुख्य है। वह ( नृभिः ) जीवों द्वारा ही ( पूर्वीः कृष्टी: ) बहुत सी सनातन प्रजाओं को ( प्र वावृधे ) बढ़ाता है और ( विश्वा जातानि ) सभी उत्पन्न प्राणियों को भी इसी प्रकार ( ओजसा ) अपने बल पराक्रम से ( इति प्र वावृधे ) इसी प्रकार बढ़ाता रहता है। ( इन्द्रस्य रातयः भद्राः ) ऐश्वर्यवान् प्रभु के सब दान अति सुखकारी होते हैं।

    ऋषि | देवता | छन्द | स्वर - प्रगाथः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ३, ६, १०, ११ निचृत् पंक्ति:। २, ५ विराट् पंक्तिः। ४, १२ पंक्तिः। ७ निचृद् बृहती। ८, ९ बृहती॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top