Loading...
ऋग्वेद मण्डल - 8 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 63/ मन्त्र 1
    ऋषिः - प्रगाथः काण्वः देवता - इन्द्र: छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे । यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥

    स्वर सहित पद पाठ

    सः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ । यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥


    स्वर रहित मन्त्र

    स पूर्व्यो महानां वेनः क्रतुभिरानजे । यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥

    स्वर रहित पद पाठ

    सः । पूर्व्यः । महानाम् । वेनः । क्रतुऽभिः । आनजे । यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥ ८.६३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 63; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 42; मन्त्र » 1

    भावार्थ -
    (सः) वह (महानां) पूज्य, बड़ों का भी बड़ा ( पूर्व्यः ) पूर्व, पूज्य, ( वेनः ) कान्तिमान्, तेजस्वी सूर्यवत् ( क्रतुभिः ) उत्तम प्रज्ञाओं द्वारा ( आनजे ) हमें प्रेरित करता वा प्राप्त होता है ( यस्य धियः ) जिसकी वाणियों, मतियों और कर्मों को, ( देवेषु ) विद्या के इच्छुक मनुष्यों में ( पिता मनुः ) पालक, शासक, मननशील विद्वान् वा राजा भी ( द्वारा आनजे ) प्रवेश योग्य द्वारों के समान प्रकट करे। अर्थात् ज्ञानी शास्ता विद्वान् और शासक राजा दोनों माता पिता हैं। वे प्रभुके दिये ज्ञानों, वेदों, यज्ञों द्वारा सबको नाना उपाय दर्शावें।

    ऋषि | देवता | छन्द | स्वर - प्रगाथः काण्व ऋषिः॥ १—११ इन्द्रः। १२ देवा देवताः॥ छन्द:—१, ४, ७ विराडनुष्टुप्। ५ निचुदनुष्टुप्। २, ३, ६ विराड् गायत्री। ८, ९, ११ निचृद् गायत्री। १० गायत्री। १२ त्रिष्टुप्॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top