ऋग्वेद - मण्डल 8/ सूक्त 63/ मन्त्र 1
ऋषिः - प्रगाथः काण्वः
देवता - इन्द्र:
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे । यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥
स्वर सहित पद पाठसः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ । यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥
स्वर रहित मन्त्र
स पूर्व्यो महानां वेनः क्रतुभिरानजे । यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥
स्वर रहित पद पाठसः । पूर्व्यः । महानाम् । वेनः । क्रतुऽभिः । आनजे । यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥ ८.६३.१
ऋग्वेद - मण्डल » 8; सूक्त » 63; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 42; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 42; मन्त्र » 1
विषय - शासक, विद्वान् ज्ञानी के माता पितावत् कर्त्तव्य।
भावार्थ -
(सः) वह (महानां) पूज्य, बड़ों का भी बड़ा ( पूर्व्यः ) पूर्व, पूज्य, ( वेनः ) कान्तिमान्, तेजस्वी सूर्यवत् ( क्रतुभिः ) उत्तम प्रज्ञाओं द्वारा ( आनजे ) हमें प्रेरित करता वा प्राप्त होता है ( यस्य धियः ) जिसकी वाणियों, मतियों और कर्मों को, ( देवेषु ) विद्या के इच्छुक मनुष्यों में ( पिता मनुः ) पालक, शासक, मननशील विद्वान् वा राजा भी ( द्वारा आनजे ) प्रवेश योग्य द्वारों के समान प्रकट करे। अर्थात् ज्ञानी शास्ता विद्वान् और शासक राजा दोनों माता पिता हैं। वे प्रभुके दिये ज्ञानों, वेदों, यज्ञों द्वारा सबको नाना उपाय दर्शावें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रगाथः काण्व ऋषिः॥ १—११ इन्द्रः। १२ देवा देवताः॥ छन्द:—१, ४, ७ विराडनुष्टुप्। ५ निचुदनुष्टुप्। २, ३, ६ विराड् गायत्री। ८, ९, ११ निचृद् गायत्री। १० गायत्री। १२ त्रिष्टुप्॥ द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें