ऋग्वेद - मण्डल 8/ सूक्त 63/ मन्त्र 12
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा॑: । यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥
स्वर सहित पद पाठअ॒स्मे इति॑ । रु॒द्राः । मे॒हना॑ । पर्व॑तासः । वृ॒त्र॒ऽहत्ये॑ । भर॑ऽहूतौ । स॒ऽजोषाः॑ । यः । शंस॑ते । स्तु॒व॒ते । धायि॑ । प॒ज्रः । इन्द्र॑ऽज्येष्टाः । अ॒स्मान् । अ॒व॒न्तु॒ । दे॒वाः ॥
स्वर रहित मन्त्र
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषा: । यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः ॥
स्वर रहित पद पाठअस्मे इति । रुद्राः । मेहना । पर्वतासः । वृत्रऽहत्ये । भरऽहूतौ । सऽजोषाः । यः । शंसते । स्तुवते । धायि । पज्रः । इन्द्रऽज्येष्टाः । अस्मान् । अवन्तु । देवाः ॥ ८.६३.१२
ऋग्वेद - मण्डल » 8; सूक्त » 63; मन्त्र » 12
अष्टक » 6; अध्याय » 4; वर्ग » 43; मन्त्र » 6
अष्टक » 6; अध्याय » 4; वर्ग » 43; मन्त्र » 6
विषय - त्यागी जनों से प्रार्थना।
भावार्थ -
( प्रः ) जो ( शंसते ) उत्तम प्रशंसा करते हुए और (स्तुवते) स्तुति करते हुए मनुष्य के लिये ( पज्रः ) बलवान् दृढ़ रूप से ( धायि ) सूर्यवत् स्थित है और ( रुद्राः ) गर्जना करने वाले ( मेहना ) वर्षाकारी, ( पर्वतासः ) मेघों के समान ( रुद्राः ) दुष्टों को रुलाने वाले ( मेहनाः ) मेरा इसमें कुछ स्वार्थ नहीं इस प्रकार की त्याग भावना वाले, निःसंग ( पर्वतासः ) पर्वतवत् अचल, प्रजापालक जन ( वृत्र-हत्ये ) दुष्टों के हनन करने और ( भर-हूतौ ) यज्ञ के आहुति वा पोषण के कार्य में योग देने के अवसर में ( सजोषाः ) सप्रेम होकर ( देवाः ) विद्वान् विजयेच्छुक जन ( अस्मान् ) हमें ( अवन्तु ) रक्षा करें। त्रिचत्वारिंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रगाथः काण्व ऋषिः॥ १—११ इन्द्रः। १२ देवा देवताः॥ छन्द:—१, ४, ७ विराडनुष्टुप्। ५ निचुदनुष्टुप्। २, ३, ६ विराड् गायत्री। ८, ९, ११ निचृद् गायत्री। १० गायत्री। १२ त्रिष्टुप्॥ द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें