ऋग्वेद - मण्डल 8/ सूक्त 64/ मन्त्र 1
उत्त्वा॑ मन्दन्तु॒ स्तोमा॑: कृणु॒ष्व राधो॑ अद्रिवः । अव॑ ब्रह्म॒द्विषो॑ जहि ॥
स्वर सहित पद पाठउत् । त्वा॒ । म॒न्द॒न्तु॒ । स्तोमाः॑ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ । अव॑ । ब्र॒ह्म॒ऽद्विषः॑ । ज॒हि॒ ॥
स्वर रहित मन्त्र
उत्त्वा मन्दन्तु स्तोमा: कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि ॥
स्वर रहित पद पाठउत् । त्वा । मन्दन्तु । स्तोमाः । कृणुष्व । राधः । अद्रिऽवः । अव । ब्रह्मऽद्विषः । जहि ॥ ८.६४.१
ऋग्वेद - मण्डल » 8; सूक्त » 64; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 44; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 44; मन्त्र » 1
विषय - परमेश्वर की स्तुति।
भावार्थ -
( स्तोमाः ) वेद के सूक्त और उत्तम स्तुति-वचन ( त्वा उत् मन्दन्तु ) तुझे अति प्रसन्न करें। हे ( अद्रिवः ) बलवन् ! तू ( राधः कृणुष्व ) ऐश्वर्य का सम्पादन कर। और ( ब्रह्म-द्विषः ) वेद, ईश्वर और अन्न से द्वेष करने वालों को ( अव जहि ) दण्डित कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रगाथः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ५, ७, ९ निचृद् गायत्री। ३ स्वराड् गायत्री। ४ विराड् गायत्री। २, ६, ८, १०—१२ गायत्री। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें