Loading...
ऋग्वेद मण्डल - 8 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 69/ मन्त्र 2
    ऋषिः - प्रियमेधः देवता - इन्द्र: छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् । पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥

    स्वर सहित पद पाठ

    न॒दम् । वः॒ । ओद॑तीनाम् । न॒दम् । योयु॑वतीनाम् । पति॑म् । वः॒ । अघ्न्या॑नाम् । धे॒नू॒नाम् । इ॒षु॒ध्य॒सि॒ ॥


    स्वर रहित मन्त्र

    नदं व ओदतीनां नदं योयुवतीनाम् । पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥

    स्वर रहित पद पाठ

    नदम् । वः । ओदतीनाम् । नदम् । योयुवतीनाम् । पतिम् । वः । अघ्न्यानाम् । धेनूनाम् । इषुध्यसि ॥ ८.६९.२

    ऋग्वेद - मण्डल » 8; सूक्त » 69; मन्त्र » 2
    अष्टक » 6; अध्याय » 5; वर्ग » 5; मन्त्र » 2

    भावार्थ -
    ( ओदतीनां ) स्तुति करती हुई ( वः ) आप प्रजाओं को ( नदं ) समृद्ध करने वाले और ( योयुवतीनां ) सर्वत्र मेल, सत्संग रखने वाली प्रजाओं के ( नदं ) आज्ञापक, ( अघ्न्यानां ) न मारने योग्य, रक्षा करने योग्य ( धेनूनाम् ) अपनी पालक पोषक, गौवत् अन्नदाता और ( वः ) आप प्रजाजनों के ( पतिं ) पालक को आप लोग चाहो। और हे राजन् ! तू भी इन ( धेनूनां अध्न्यानां ओदतीनां योयुवतीनां ) गौओं के तुल्य अहन्तव्य, रक्षणीय, स्तुति युक्त, तुझ से मेल रखने वाली प्रजाओं की (इषुध्यसि ) बराबर कामना कर, उनको हृदय से चाह।

    ऋषि | देवता | छन्द | स्वर - प्रियमेध ऋषिः॥ देवताः—१—१०, १३—१८ इन्द्रः। ११ विश्वेदेवाः। ११, १२ वरुणः। छन्दः—१, ३, १८ विराडनुष्टुप्। ७, ९, १२, १३, १५ निचूदनुष्टुप्। ८ पादनिचृदनुष्टुप्। १४ अनुष्टुप्। २ निचृदुष्णिक्। ४, ५ निचृद् गायत्री। ६ गायत्री। ११ पंक्तिः। १६ निचृत् पंक्तिः। १७ बृहती। १८ विराड् बृहती॥ अष्टादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top