ऋग्वेद - मण्डल 8/ सूक्त 69/ मन्त्र 3
ता अ॑स्य॒ सूद॑दोहस॒: सोमं॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥
स्वर सहित पद पाठताः । अ॒स्य॒ । सूद॑ऽदोहसः । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः । जन्म॑न् । दे॒वाना॑म् । विशः॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ॥
स्वर रहित मन्त्र
ता अस्य सूददोहस: सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥
स्वर रहित पद पाठताः । अस्य । सूदऽदोहसः । सोमम् । श्रीणन्ति । पृश्नयः । जन्मन् । देवानाम् । विशः । त्रिषु । आ । रोचने । दिवः ॥ ८.६९.३
ऋग्वेद - मण्डल » 8; सूक्त » 69; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 5; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 5; मन्त्र » 3
विषय - प्रजाओं द्वारा उत्तम शासक की स्थापना।
भावार्थ -
वे ( पृश्नयः ) मेघमाला के समान ऐश्वर्य का वर्षण करने वाली वा उससे स्पर्श अर्थात् सम्बन्ध रखने वाली (विशः) प्रजाएं (सूद- दोहसः ) जल प्रदान करने वाले कूपों या मेघों के समान ( अस्य ) उसके ( सोमं ) अन्नवत् ऐश्वर्य को ( श्रीणन्ति ) प्राप्त कराती हैं। और ( दिवः ) सूर्य के समान तेजस्वी, ( त्रिषु ) तीनों लोकों में ( रोचने ) में प्रकाश करने वाले सर्व-रुचिकर आकाशवत् उच्च और ( देवानां जन्मनि ) देव, विद्वानों के बीच नवजन्म लेने के लिये शुभ गुणों के आश्रय पद पर उसे स्थापित या प्राप्त करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रियमेध ऋषिः॥ देवताः—१—१०, १३—१८ इन्द्रः। ११ विश्वेदेवाः। ११, १२ वरुणः। छन्दः—१, ३, १८ विराडनुष्टुप्। ७, ९, १२, १३, १५ निचूदनुष्टुप्। ८ पादनिचृदनुष्टुप्। १४ अनुष्टुप्। २ निचृदुष्णिक्। ४, ५ निचृद् गायत्री। ६ गायत्री। ११ पंक्तिः। १६ निचृत् पंक्तिः। १७ बृहती। १८ विराड् बृहती॥ अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें