ऋग्वेद - मण्डल 8/ सूक्त 69/ मन्त्र 2
न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् । पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥
स्वर सहित पद पाठन॒दम् । वः॒ । ओद॑तीनाम् । न॒दम् । योयु॑वतीनाम् । पति॑म् । वः॒ । अघ्न्या॑नाम् । धे॒नू॒नाम् । इ॒षु॒ध्य॒सि॒ ॥
स्वर रहित मन्त्र
नदं व ओदतीनां नदं योयुवतीनाम् । पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥
स्वर रहित पद पाठनदम् । वः । ओदतीनाम् । नदम् । योयुवतीनाम् । पतिम् । वः । अघ्न्यानाम् । धेनूनाम् । इषुध्यसि ॥ ८.६९.२
ऋग्वेद - मण्डल » 8; सूक्त » 69; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 5; मन्त्र » 2
Acknowledgment
अष्टक » 6; अध्याय » 5; वर्ग » 5; मन्त्र » 2
Acknowledgment
भाष्य भाग
इंग्लिश (1)
Meaning
Indra is the resounding source of fresh energies, roaring expression of maiden youthfulness, protector and promoter of sacred sources of production and nourishment such as cows which must not be killed or hurt, and he is the relentless inexhaustible keeper of your arrows for your targets of defence and development.
मराठी (1)
भावार्थ
या ऋचेत ओदती, यायुवती व धेनु हे तीन स्त्रीलिंगी शब्द आहेत. यावरून हे दिसून येते की, जसा स्त्रीजातीचा रक्षक ईश्वर आहे तसेच प्रत्येक वीर पुरुषाने स्त्रियांवर कधीही अत्याचार करू नयेत. ॥२॥
संस्कृत (1)
विषयः
N/A
पदार्थः
हे मनुष्याः ! यूयम् । तमीशम् । प्रसादयितुम् । इषुध्यसि=इच्छत कामयध्वम् । कीदृशम् । वः=युष्माकम् । ओदतीनाम्=सम्पत्तीनाम् । नदम्=रक्षितारम् । पुनः । वो युष्माकम् । योयुवतीनाम्=परमसुन्दरीणाञ्च । नदम् । पुनः । वो=युष्माकम्=अघ्न्यानां=अहन्तव्यानाम् । धेनूनाञ्च पतिम् ॥२ ॥
टिप्पणीः
ओदतीनाम् उन्दनकर्त्रीणां वः अपां भवदीयानां पतिं वः पुरुषं प्राणं नदं नदनकर्तारं प्रति इषुध्यसि पतिर्भवसि । सृष्टौ सृष्टौ यो यः प्राणस्तं तं प्रति पतिर्भवसीति नदमिति पुनर्वचनम् । योयुवतीनां गमनशीलानाम् आकाशे पोप्लूय-मानानाम् अघ्न्यानां धूमरूपेणादाह्यानां रेतोरूपेणाजराणां वा । धेनूनां जगत्पोषकाणाम् । ''धिनु पुष्टौ''' इति धातोः । ''ता नदेन विहरति''' इत्यादिश्रुतेः । पयसा सेचकानां देशाद्देशान्तरगमनशीलानाम् अघ््नयानां हन्तुमयोग्यानां धेनूनां गवां पतिं वायुं प्रति इषुध्यसीति वा । ''वायुर्वाव गवां पतिः''' इति श्रुतेः । धेनुशब्दाच्च ओदतीनां भक्त्या सेचकानां योयुवतीनाम् अतिशयेनात्मतत्वावगमकानाम् अघ्न्यानां नित्यानां धेनूनां धर्मार्थकामपोषकाणां वाचां पतिं वायुं प्रति पतिर्भवसीति वा । ''वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनास्स्वाहाकारो वषट्कारो हन्तकारस्स्वधाकार इति । तस्या द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च, हन्तकारं मनुष्यास्स्वधाकारं पितरः तस्याः प्राण ऋषभो मनो वत्सः''' इत्यादिश्रुतिभ्यः ॥ २ ॥ इति श्री मध्वाचार्याः कर्मनिर्णये ।
हिन्दी (3)
विषय
N/A
पदार्थ
हे मनुष्यों ! तुम उस ईश्वर को प्रसन्न करने के लिये इच्छा करो । जो देव (वः+ओदतीनाम्) तुम्हारी सम्पत्तियों का रक्षक है और (योयुवतीनाम्) परम सुन्दरी स्त्रियों का (नदम्) पालक है और जो (वः) तुम्हारी (अघ्न्यानाम्) अहन्तव्य (धेनूनाम्) दुग्धवती गौवों का (पतिम्) पति है, उस परमदेव की आज्ञा पर चलो ॥२ ॥
भावार्थ
इस ऋचा में ओदती, योयुवती और धेनु ये तीनों स्त्रीलिङ्ग शब्द हैं । इससे दिखलाते हैं कि जैसे स्त्रीजाति का रक्षक ईश्वर है, वैसे ही प्रत्येक वीर पुरुष को उचित है कि वे स्त्रियों पर कभी अत्याचार न करें ॥२ ॥
विषय
राष्ट्र के प्रजाजनों के कर्त्तव्य।
भावार्थ
( ओदतीनां ) स्तुति करती हुई ( वः ) आप प्रजाओं को ( नदं ) समृद्ध करने वाले और ( योयुवतीनां ) सर्वत्र मेल, सत्संग रखने वाली प्रजाओं के ( नदं ) आज्ञापक, ( अघ्न्यानां ) न मारने योग्य, रक्षा करने योग्य ( धेनूनाम् ) अपनी पालक पोषक, गौवत् अन्नदाता और ( वः ) आप प्रजाजनों के ( पतिं ) पालक को आप लोग चाहो। और हे राजन् ! तू भी इन ( धेनूनां अध्न्यानां ओदतीनां योयुवतीनां ) गौओं के तुल्य अहन्तव्य, रक्षणीय, स्तुति युक्त, तुझ से मेल रखने वाली प्रजाओं की (इषुध्यसि ) बराबर कामना कर, उनको हृदय से चाह।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
प्रियमेध ऋषिः॥ देवताः—१—१०, १३—१८ इन्द्रः। ११ विश्वेदेवाः। ११, १२ वरुणः। छन्दः—१, ३, १८ विराडनुष्टुप्। ७, ९, १२, १३, १५ निचूदनुष्टुप्। ८ पादनिचृदनुष्टुप्। १४ अनुष्टुप्। २ निचृदुष्णिक्। ४, ५ निचृद् गायत्री। ६ गायत्री। ११ पंक्तिः। १६ निचृत् पंक्तिः। १७ बृहती। १८ विराड् बृहती॥ अष्टादशर्चं सूक्तम्॥
विषय
'ओदती-योयुवती - अघ्न्या' धेनु
पदार्थ
[१] (वः) = तुम्हें (ओदतीनां) = ज्ञान जल से सीचनेवाली [उन्दी क्लदने] वेदवाणियों के (नदं) = उच्चारण करनेवाले से [को] (योयुवतीनाम्) = सब बुराइयों से पृथक् करनेवाली वेदवाणियों के (नदं) = उच्चारण करनेवाले प्रभु के से ही तू (इषुध्यसि) = प्रार्थना करता है। [२] (वः) = तुम्हारे लिए (अघ्न्यानां) = अहन्तव्य सदा अध्ययन के योग्य (धेनूनां) = ज्ञानदुग्ध को देनेवाली वेदवाणियाँरूप गौओं के (पतिं) = स्वामी उस प्रभु से ही तू प्रार्थना करता हैं।
भावार्थ
भावार्थ- हमें चाहिए कि हम प्रभु से यही आराधना करें कि वे प्रभु हमें ज्ञानजल से सिक्त करनेवाली वेदवाणियों को प्राप्त कराएँ। वे हमें उन वाणियों को प्राप्त कराएँ जो हमें सब बुराइयों से पृथक् करती हैं। प्रभु की ये वेद- धेनुएँ हमारे लिए अहन्तव्य हैं-हमें सदा इनका स्वाध्याय करना चाहिए।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal