ऋग्वेद - मण्डल 8/ सूक्त 71/ मन्त्र 1
ऋषिः - सुदीतिपुरुमीळहौ तयोर्वान्यतरः
देवता - अग्निः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्या॒ अरा॑तेः । उ॒त द्वि॒षो मर्त्य॑स्य ॥
स्वर सहित पद पाठत्वम् । नः॒ । अ॒ग्ने॒ । महः॑ऽभिः । पा॒हि । विश्व॑स्याः । अरा॑तेः । उ॒त । द्वि॒षः । मर्त्य॑स्य ॥
स्वर रहित मन्त्र
त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । उत द्विषो मर्त्यस्य ॥
स्वर रहित पद पाठत्वम् । नः । अग्ने । महःऽभिः । पाहि । विश्वस्याः । अरातेः । उत । द्विषः । मर्त्यस्य ॥ ८.७१.१
ऋग्वेद - मण्डल » 8; सूक्त » 71; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 11; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 11; मन्त्र » 1
विषय - तेजस्वी अग्रणी नायक के कर्त्तव्य।
भावार्थ -
हे ( अग्ने ) तेजस्विन् ! अग्निवत् अग्रणीनायक ! ( त्वं ) तू ( नः ) हमारी ( विश्वस्याः अरातेः ) सब प्रकार की शत्रु सेना (उत) और ( द्विषः मर्त्यस्य ) शत्रु मनुष्य से भी ( महोभिः ) बड़े धनों द्वारा ( पाहि ) रक्षा कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सुदीतिपुरुमीळ्हौ तयोर्वान्यतर ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ४, ७ विराड् गायत्री। २, ६, ८, ९ निचृद् गायत्री। ३, ५ गायत्री। १०, १०, १३ निचृद् बृहती। १४ विराड् बृहती। १२ पादनिचृद् बृहती। ११, १५ बृहती॥ पञ्चदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें