Loading...
ऋग्वेद मण्डल - 8 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 73/ मन्त्र 2
    ऋषिः - गोपवन आत्रेयः देवता - अश्विनौ छन्दः - गायत्री स्वरः - षड्जः

    नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

    स्वर सहित पद पाठ

    नि॒मिषः॑ । चि॒त् । जवी॑यसा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥


    स्वर रहित मन्त्र

    निमिषश्चिज्जवीयसा रथेना यातमश्विना । अन्ति षद्भूतु वामव: ॥

    स्वर रहित पद पाठ

    निमिषः । चित् । जवीयसा । रथेन । आ । यातम् । अश्विना । अन्ति । सत् । भूतु । वाम् । अवः ॥ ८.७३.२

    ऋग्वेद - मण्डल » 8; सूक्त » 73; मन्त्र » 2
    अष्टक » 6; अध्याय » 5; वर्ग » 18; मन्त्र » 2

    भावार्थ -
    ( नि-मिषः चित् जवीयसा ) पलक की झपक से भी अधिक वेग वाले ( रथेन ) रथ से हे (अश्विना) अश्व चालन में चतुर जनो ! आप लोग ( आ यातम् ) आवो। ( वाम् अवः सत् अन्तिभूतु ) आप दोनों की सत् रक्षा हमें सदा प्राप्त हो।

    ऋषि | देवता | छन्द | स्वर - गोपवन आत्रेयः सप्तवध्रिर्वा ऋषिः॥ अश्विनौ देवते॥ छन्दः—१, २, ४, ५, ७, ९–११, १६—१८ गायत्री। ३, ८, १२—१५ निचृद गायत्री। ६ विराड गायत्री॥ अष्टादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top