ऋग्वेद - मण्डल 8/ सूक्त 73/ मन्त्र 1
उदी॑राथामृताय॒ते यु॒ञ्जाथा॑मश्विना॒ रथ॑म् । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
स्वर सहित पद पाठउत् । ई॒रा॒था॒म् । ऋ॒त॒ऽय॒ते । यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥
स्वर रहित मन्त्र
उदीराथामृतायते युञ्जाथामश्विना रथम् । अन्ति षद्भूतु वामव: ॥
स्वर रहित पद पाठउत् । ईराथाम् । ऋतऽयते । युञ्जाथाम् । अश्विना । रथम् । अन्ति । सत् । भूतु । वाम् । अवः ॥ ८.७३.१
ऋग्वेद - मण्डल » 8; सूक्त » 73; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 18; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 18; मन्त्र » 1
विषय - विद्वान् जितेन्द्रिय सत्पुरुषों के कर्त्तव्य।
भावार्थ -
हे ( अश्विना ) विद्वान् जितेन्द्रिय पुरुषो ! आप दोनों (ऋतायते ) सत्य ज्ञान और यज्ञ, अन्नादि के इच्छुक के लिये ( उद् ईराथाम् ) उत्तम उपदेश करो और ( रथं युञ्जाथाम् ) रथ के समान ही उत्तम उपदेश करो। यज्ञरक्षार्थ रथ और सत्य ज्ञान प्राप्तयर्थ उपदेश को प्रयोग करो। ( वाम्-अवः ) आपका रक्षा और ज्ञान ( सत् भूतु ) सत्, सत्य और (अन्ति) हमारे सदा समीप रहे।
टिप्पणी -
रथो रपतेः निरु०।
ऋषि | देवता | छन्द | स्वर - गोपवन आत्रेयः सप्तवध्रिर्वा ऋषिः॥ अश्विनौ देवते॥ छन्दः—१, २, ४, ५, ७, ९–११, १६—१८ गायत्री। ३, ८, १२—१५ निचृद गायत्री। ६ विराड गायत्री॥ अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें