ऋग्वेद - मण्डल 8/ सूक्त 77/ मन्त्र 3
समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या । प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥
स्वर सहित पद पाठसम् । इत् । तान् । वृ॒त्र॒ऽहा । अ॒खि॒द॒त् । खे । अ॒रान्ऽइ॑व । खेद॑या । प्रऽवृ॑द्धः । द॒स्यु॒हा । अ॒भ॒व॒त् ॥
स्वर रहित मन्त्र
समित्तान्वृत्रहाखिदत्खे अराँ इव खेदया । प्रवृद्धो दस्युहाभवत् ॥
स्वर रहित पद पाठसम् । इत् । तान् । वृत्रऽहा । अखिदत् । खे । अरान्ऽइव । खेदया । प्रऽवृद्धः । दस्युहा । अभवत् ॥ ८.७७.३
ऋग्वेद - मण्डल » 8; सूक्त » 77; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 29; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 29; मन्त्र » 3
विषय - राजा के प्रजा के प्रति कर्त्तव्य।
भावार्थ -
तब वह ( वृत्रहा ) दुष्टों का नाश करने वाला वीर राजा प्रजा की अभ्यर्थना करने पर ( तान् ) उन दुष्ट पुरुषों को ( खे ) चक्र की नाभि में ( अरान् इव ) अरों के समान, ( खेदया ) रज्जु आदिवत् बन्धनकारिणी मर्यादा या ताड़ना से ( खे ) शून्य कारागारादि में ( अखिदत् ) घर कर पीड़ित करे और उनको दण्डित करके दीन बना दे, उनकी त्रासकारिणी उग्रता को दूर कर दे।
टिप्पणी -
‘खेदया’—खिद दैन्ये, रुधादिर्दिवादिश्च। खिद परिघातने। तुदादिः।
खिनत्ति खिद्यति दैन्यभावमापादयति आपद्यते वा स्वयं अनया सा खेदा। रज्जुः प्रग्रहः, कशा वा परिघातनसाधनं वा। खेदा कशा। खेदया रश्मिना, ( ऋ० ८ । ७२ । ८ ) रज्ज्वा, ( ८। ७७। ३ ) इति सायणः।
ऋषि | देवता | छन्द | स्वर - * कुरुसुतिः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ३, ४, ७, ८ गायत्री ॥ २, ५, ६, ९ निचृद् गायत्री। १० निचृद् बृहती । ११ निचृत् पंक्ति:। एकादशर्चं सूक्तम् ॥ *पुरुसुतिति प्रामादिकः।
इस भाष्य को एडिट करें