ऋग्वेद - मण्डल 8/ सूक्त 77/ मन्त्र 2
आदीं॑ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव॑म् । ते पु॑त्र सन्तु नि॒ष्टुर॑: ॥
स्वर सहित पद पाठआत् । ई॒म् । श॒व॒सी । अ॒ब्र॒वी॒त् । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् । ते । पु॒त्र॒ । स॒न्तु॒ । निः॒ऽतुरः॑ ॥
स्वर रहित मन्त्र
आदीं शवस्यब्रवीदौर्णवाभमहीशुवम् । ते पुत्र सन्तु निष्टुर: ॥
स्वर रहित पद पाठआत् । ईम् । शवसी । अब्रवीत् । और्णऽवाभम् । अहीशुवम् । ते । पुत्र । सन्तु । निःऽतुरः ॥ ८.७७.२
ऋग्वेद - मण्डल » 8; सूक्त » 77; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 29; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 29; मन्त्र » 2
विषय - राजा के प्रजा के प्रति कर्त्तव्य।
भावार्थ -
( आत् ) अनन्तर ( शवसी ) बलवती प्रजा ( ईम् और्णवाभम् ) उस और्णवाभ, तेजस्वी दण्डधर, राजा और ( अमहीशुवम् ) राष्ट्र की बाग-डोर संभालने वाले उस शासक पुरुष के प्रति ( अब्रवीत् ) कहे कि हे (पुत्र) बहुत से प्रजा जनों के त्राण करने वाले राजन् ! (ते) वे अमुक २ नाम वाले बहुत से हैं जो ( निः-तुरः सन्ति ) विनाश कर देने योग्य हैं वा, उनको ( निः-तुरः ) अति तीव्र अश्वों को कोचवान् के समान बन्धन रज्जु और हन्टरों से दण्ड दे, वश करे ।
टिप्पणी -
और्णवाभः- उर्णां वहति इति उर्णवाभः। भत्वं छान्दसम्। स्वार्थिको डण्। अथवा उर्णाया वस्त्रं आहननार्थस्तोदो वा और्णं तद्वहति वा। विशेषपरिच्छदभूषितो दण्डधरो वा।
अहीशु = अभीशु। हत्वं छान्दसम्। प्रग्रहवान् उच्छृंखलानामिवाश्वानां नियन्ता।
ऋषि | देवता | छन्द | स्वर - * कुरुसुतिः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ३, ४, ७, ८ गायत्री ॥ २, ५, ६, ९ निचृद् गायत्री। १० निचृद् बृहती । ११ निचृत् पंक्ति:। एकादशर्चं सूक्तम् ॥ *पुरुसुतिति प्रामादिकः।
इस भाष्य को एडिट करें